Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुवृष्टि

सुवृष्टि /su-vṛṣṭi/ f. благоприятный дождь

sg.du.pl.
Nom.suvṛṣṭiḥsuvṛṣṭīsuvṛṣṭayaḥ
Gen.suvṛṣṭyāḥ, suvṛṣṭeḥsuvṛṣṭyoḥsuvṛṣṭīnām
Dat.suvṛṣṭyai, suvṛṣṭayesuvṛṣṭibhyāmsuvṛṣṭibhyaḥ
Instr.suvṛṣṭyāsuvṛṣṭibhyāmsuvṛṣṭibhiḥ
Acc.suvṛṣṭimsuvṛṣṭīsuvṛṣṭīḥ
Abl.suvṛṣṭyāḥ, suvṛṣṭeḥsuvṛṣṭibhyāmsuvṛṣṭibhyaḥ
Loc.suvṛṣṭyām, suvṛṣṭausuvṛṣṭyoḥsuvṛṣṭiṣu
Voc.suvṛṣṭesuvṛṣṭīsuvṛṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुवृष्टि [ suvṛṣṭi ] [ su-vṛṣṭi ] f. id. Lit. ChUp. Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,