Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीक्ष्णदंष्ट्र

तीक्ष्णदंष्ट्र /tīkṣṇa-daṁṣṭra/ bah. с острыми клыками, зубами

Adj., m./n./f.

m.sg.du.pl.
Nom.tīkṣṇadaṃṣṭraḥtīkṣṇadaṃṣṭrautīkṣṇadaṃṣṭrāḥ
Gen.tīkṣṇadaṃṣṭrasyatīkṣṇadaṃṣṭrayoḥtīkṣṇadaṃṣṭrāṇām
Dat.tīkṣṇadaṃṣṭrāyatīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrebhyaḥ
Instr.tīkṣṇadaṃṣṭreṇatīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭraiḥ
Acc.tīkṣṇadaṃṣṭramtīkṣṇadaṃṣṭrautīkṣṇadaṃṣṭrān
Abl.tīkṣṇadaṃṣṭrāttīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrebhyaḥ
Loc.tīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrayoḥtīkṣṇadaṃṣṭreṣu
Voc.tīkṣṇadaṃṣṭratīkṣṇadaṃṣṭrautīkṣṇadaṃṣṭrāḥ


f.sg.du.pl.
Nom.tīkṣṇadaṃṣṭrātīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrāḥ
Gen.tīkṣṇadaṃṣṭrāyāḥtīkṣṇadaṃṣṭrayoḥtīkṣṇadaṃṣṭrāṇām
Dat.tīkṣṇadaṃṣṭrāyaitīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrābhyaḥ
Instr.tīkṣṇadaṃṣṭrayātīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrābhiḥ
Acc.tīkṣṇadaṃṣṭrāmtīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrāḥ
Abl.tīkṣṇadaṃṣṭrāyāḥtīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrābhyaḥ
Loc.tīkṣṇadaṃṣṭrāyāmtīkṣṇadaṃṣṭrayoḥtīkṣṇadaṃṣṭrāsu
Voc.tīkṣṇadaṃṣṭretīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrāḥ


n.sg.du.pl.
Nom.tīkṣṇadaṃṣṭramtīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrāṇi
Gen.tīkṣṇadaṃṣṭrasyatīkṣṇadaṃṣṭrayoḥtīkṣṇadaṃṣṭrāṇām
Dat.tīkṣṇadaṃṣṭrāyatīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrebhyaḥ
Instr.tīkṣṇadaṃṣṭreṇatīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭraiḥ
Acc.tīkṣṇadaṃṣṭramtīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrāṇi
Abl.tīkṣṇadaṃṣṭrāttīkṣṇadaṃṣṭrābhyāmtīkṣṇadaṃṣṭrebhyaḥ
Loc.tīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrayoḥtīkṣṇadaṃṣṭreṣu
Voc.tīkṣṇadaṃṣṭratīkṣṇadaṃṣṭretīkṣṇadaṃṣṭrāṇi





Monier-Williams Sanskrit-English Dictionary
---

  तीक्ष्णदंष्ट्र [ tīkṣṇadaṃṣṭra ] [ tīkṣṇá-daṃṣṭrá ] m. f. n. having sharp teeth or tusks Lit. TĀr. x , 1 , 6 Lit. MBh.

   ( [ sa- ] ) Lit. VarBṛS.

   [ tīkṣṇadaṃṣṭra ] m. a tiger Lit. L.

   N. of a man Lit. Kathās. cix , 55.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,