Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अशनानशन

अशनानशन /aśanānaśana/ (/aśana+anaśana/) n. dv. еда и воздержание от еды, пост

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aśanānaśanamaśanānaśaneaśanānaśanāni
Gen.aśanānaśanasyaaśanānaśanayoḥaśanānaśanānām
Dat.aśanānaśanāyaaśanānaśanābhyāmaśanānaśanebhyaḥ
Instr.aśanānaśanenaaśanānaśanābhyāmaśanānaśanaiḥ
Acc.aśanānaśanamaśanānaśaneaśanānaśanāni
Abl.aśanānaśanātaśanānaśanābhyāmaśanānaśanebhyaḥ
Loc.aśanānaśaneaśanānaśanayoḥaśanānaśaneṣu
Voc.aśanānaśanaaśanānaśaneaśanānaśanāni



Monier-Williams Sanskrit-English Dictionary

  अशनानशन [ aśanānaśana ] [ aśanānaśaná n. eating and fasting Lit. AV. xix , 6 , 2 Lit. ŚBr. i.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,