Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तग

हस्तग /hasta-ga/
1) находящийся в руке
2) верный

Adj., m./n./f.

m.sg.du.pl.
Nom.hastagaḥhastagauhastagāḥ
Gen.hastagasyahastagayoḥhastagānām
Dat.hastagāyahastagābhyāmhastagebhyaḥ
Instr.hastagenahastagābhyāmhastagaiḥ
Acc.hastagamhastagauhastagān
Abl.hastagāthastagābhyāmhastagebhyaḥ
Loc.hastagehastagayoḥhastageṣu
Voc.hastagahastagauhastagāḥ


f.sg.du.pl.
Nom.hastagāhastagehastagāḥ
Gen.hastagāyāḥhastagayoḥhastagānām
Dat.hastagāyaihastagābhyāmhastagābhyaḥ
Instr.hastagayāhastagābhyāmhastagābhiḥ
Acc.hastagāmhastagehastagāḥ
Abl.hastagāyāḥhastagābhyāmhastagābhyaḥ
Loc.hastagāyāmhastagayoḥhastagāsu
Voc.hastagehastagehastagāḥ


n.sg.du.pl.
Nom.hastagamhastagehastagāni
Gen.hastagasyahastagayoḥhastagānām
Dat.hastagāyahastagābhyāmhastagebhyaḥ
Instr.hastagenahastagābhyāmhastagaiḥ
Acc.hastagamhastagehastagāni
Abl.hastagāthastagābhyāmhastagebhyaḥ
Loc.hastagehastagayoḥhastageṣu
Voc.hastagahastagehastagāni





Monier-Williams Sanskrit-English Dictionary

---

  हस्तग [ hastaga ] [ hásta-ga ] m. f. n. being in one's (comp.) hand or possession Lit. Kathās. Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,