Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिषज्

भिषज् /bhiṣaj/
1. целительный
2. m.
1) врач
2) целебные средства

Adj., m./n./f.

m.sg.du.pl.
Nom.bhiṣakbhiṣajaubhiṣajaḥ
Gen.bhiṣajaḥbhiṣajoḥbhiṣajām
Dat.bhiṣajebhiṣagbhyāmbhiṣagbhyaḥ
Instr.bhiṣajābhiṣagbhyāmbhiṣagbhiḥ
Acc.bhiṣajambhiṣajaubhiṣajaḥ
Abl.bhiṣajaḥbhiṣagbhyāmbhiṣagbhyaḥ
Loc.bhiṣajibhiṣajoḥbhiṣakṣu
Voc.bhiṣakbhiṣajaubhiṣajaḥ


f.sg.du.pl.
Nom.bhiṣajābhiṣajebhiṣajāḥ
Gen.bhiṣajāyāḥbhiṣajayoḥbhiṣajānām
Dat.bhiṣajāyaibhiṣajābhyāmbhiṣajābhyaḥ
Instr.bhiṣajayābhiṣajābhyāmbhiṣajābhiḥ
Acc.bhiṣajāmbhiṣajebhiṣajāḥ
Abl.bhiṣajāyāḥbhiṣajābhyāmbhiṣajābhyaḥ
Loc.bhiṣajāyāmbhiṣajayoḥbhiṣajāsu
Voc.bhiṣajebhiṣajebhiṣajāḥ


n.sg.du.pl.
Nom.bhiṣakbhiṣajībhiṣañji
Gen.bhiṣajaḥbhiṣajoḥbhiṣajām
Dat.bhiṣajebhiṣagbhyāmbhiṣagbhyaḥ
Instr.bhiṣajābhiṣagbhyāmbhiṣagbhiḥ
Acc.bhiṣakbhiṣajībhiṣañji
Abl.bhiṣajaḥbhiṣagbhyāmbhiṣagbhyaḥ
Loc.bhiṣajibhiṣajoḥbhiṣakṣu
Voc.bhiṣakbhiṣajībhiṣañji




существительное, м.р.

sg.du.pl.
Nom.bhiṣakbhiṣajaubhiṣajaḥ
Gen.bhiṣajaḥbhiṣajoḥbhiṣajām
Dat.bhiṣajebhiṣagbhyāmbhiṣagbhyaḥ
Instr.bhiṣajābhiṣagbhyāmbhiṣagbhiḥ
Acc.bhiṣajambhiṣajaubhiṣajaḥ
Abl.bhiṣajaḥbhiṣagbhyāmbhiṣagbhyaḥ
Loc.bhiṣajibhiṣajoḥbhiṣakṣu
Voc.bhiṣakbhiṣajaubhiṣajaḥ



Monier-Williams Sanskrit-English Dictionary
---

 भिषज् [ bhiṣaj ] [ bhiṣáj ]2 m. f. n. curing , healing , sanative Lit. RV.

  [ bhiṣaj ] m. a healer , physician Lit. ib.

  a remedy , medicine Lit. RV. Lit. AV. Lit. Car.

  N. of a man with the patr. Ātharvaṇa Lit. L.

  of a son of Śata-dhanvan Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,