Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्वज्जन

विद्वज्जन /vidvajjana/ (/vidvat + jana/) m. учёный человек

существительное, м.р.

sg.du.pl.
Nom.vidvajjanaḥvidvajjanauvidvajjanāḥ
Gen.vidvajjanasyavidvajjanayoḥvidvajjanānām
Dat.vidvajjanāyavidvajjanābhyāmvidvajjanebhyaḥ
Instr.vidvajjanenavidvajjanābhyāmvidvajjanaiḥ
Acc.vidvajjanamvidvajjanauvidvajjanān
Abl.vidvajjanātvidvajjanābhyāmvidvajjanebhyaḥ
Loc.vidvajjanevidvajjanayoḥvidvajjaneṣu
Voc.vidvajjanavidvajjanauvidvajjanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विद्वज्जन [ vidvajjana ] [ vidvaj-jana ] m. a wise man , sage , seer Lit. Bhartṛ. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,