Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साग्र

साग्र /sāgra/ заострённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sāgraḥsāgrausāgrāḥ
Gen.sāgrasyasāgrayoḥsāgrāṇām
Dat.sāgrāyasāgrābhyāmsāgrebhyaḥ
Instr.sāgreṇasāgrābhyāmsāgraiḥ
Acc.sāgramsāgrausāgrān
Abl.sāgrātsāgrābhyāmsāgrebhyaḥ
Loc.sāgresāgrayoḥsāgreṣu
Voc.sāgrasāgrausāgrāḥ


f.sg.du.pl.
Nom.sāgrāsāgresāgrāḥ
Gen.sāgrāyāḥsāgrayoḥsāgrāṇām
Dat.sāgrāyaisāgrābhyāmsāgrābhyaḥ
Instr.sāgrayāsāgrābhyāmsāgrābhiḥ
Acc.sāgrāmsāgresāgrāḥ
Abl.sāgrāyāḥsāgrābhyāmsāgrābhyaḥ
Loc.sāgrāyāmsāgrayoḥsāgrāsu
Voc.sāgresāgresāgrāḥ


n.sg.du.pl.
Nom.sāgramsāgresāgrāṇi
Gen.sāgrasyasāgrayoḥsāgrāṇām
Dat.sāgrāyasāgrābhyāmsāgrebhyaḥ
Instr.sāgreṇasāgrābhyāmsāgraiḥ
Acc.sāgramsāgresāgrāṇi
Abl.sāgrātsāgrābhyāmsāgrebhyaḥ
Loc.sāgresāgrayoḥsāgreṣu
Voc.sāgrasāgresāgrāṇi





Monier-Williams Sanskrit-English Dictionary

---

साग्र [ sāgra ] [ sāgra ] m. f. n. with the tip or point Lit. ŚBr. Lit. KātyŚr.

= [ sam-agra ] , whole , entire Lit. MBh.

having a surplus , more than , Lit. Āryabh.

[ sāgram ] ind. for a longer period , for a whole life Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,