Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यबाहु

हिरण्यबाहु /hiraṇya-bāhu/
1. bah. златорукий
2. m. nom. pr. один из демонов

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyabāhuḥhiraṇyabāhūhiraṇyabāhavaḥ
Gen.hiraṇyabāhoḥhiraṇyabāhvoḥhiraṇyabāhūnām
Dat.hiraṇyabāhavehiraṇyabāhubhyāmhiraṇyabāhubhyaḥ
Instr.hiraṇyabāhunāhiraṇyabāhubhyāmhiraṇyabāhubhiḥ
Acc.hiraṇyabāhumhiraṇyabāhūhiraṇyabāhūn
Abl.hiraṇyabāhoḥhiraṇyabāhubhyāmhiraṇyabāhubhyaḥ
Loc.hiraṇyabāhauhiraṇyabāhvoḥhiraṇyabāhuṣu
Voc.hiraṇyabāhohiraṇyabāhūhiraṇyabāhavaḥ


f.sg.du.pl.
Nom.hiraṇyabāhu_āhiraṇyabāhu_ehiraṇyabāhu_āḥ
Gen.hiraṇyabāhu_āyāḥhiraṇyabāhu_ayoḥhiraṇyabāhu_ānām
Dat.hiraṇyabāhu_āyaihiraṇyabāhu_ābhyāmhiraṇyabāhu_ābhyaḥ
Instr.hiraṇyabāhu_ayāhiraṇyabāhu_ābhyāmhiraṇyabāhu_ābhiḥ
Acc.hiraṇyabāhu_āmhiraṇyabāhu_ehiraṇyabāhu_āḥ
Abl.hiraṇyabāhu_āyāḥhiraṇyabāhu_ābhyāmhiraṇyabāhu_ābhyaḥ
Loc.hiraṇyabāhu_āyāmhiraṇyabāhu_ayoḥhiraṇyabāhu_āsu
Voc.hiraṇyabāhu_ehiraṇyabāhu_ehiraṇyabāhu_āḥ


n.sg.du.pl.
Nom.hiraṇyabāhuhiraṇyabāhunīhiraṇyabāhūni
Gen.hiraṇyabāhunaḥhiraṇyabāhunoḥhiraṇyabāhūnām
Dat.hiraṇyabāhunehiraṇyabāhubhyāmhiraṇyabāhubhyaḥ
Instr.hiraṇyabāhunāhiraṇyabāhubhyāmhiraṇyabāhubhiḥ
Acc.hiraṇyabāhuhiraṇyabāhunīhiraṇyabāhūni
Abl.hiraṇyabāhunaḥhiraṇyabāhubhyāmhiraṇyabāhubhyaḥ
Loc.hiraṇyabāhunihiraṇyabāhunoḥhiraṇyabāhuṣu
Voc.hiraṇyabāhuhiraṇyabāhunīhiraṇyabāhūni




существительное, м.р.

sg.du.pl.
Nom.hiraṇyabāhuḥhiraṇyabāhūhiraṇyabāhavaḥ
Gen.hiraṇyabāhoḥhiraṇyabāhvoḥhiraṇyabāhūnām
Dat.hiraṇyabāhavehiraṇyabāhubhyāmhiraṇyabāhubhyaḥ
Instr.hiraṇyabāhunāhiraṇyabāhubhyāmhiraṇyabāhubhiḥ
Acc.hiraṇyabāhumhiraṇyabāhūhiraṇyabāhūn
Abl.hiraṇyabāhoḥhiraṇyabāhubhyāmhiraṇyabāhubhyaḥ
Loc.hiraṇyabāhauhiraṇyabāhvoḥhiraṇyabāhuṣu
Voc.hiraṇyabāhohiraṇyabāhūhiraṇyabāhavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  हिरण्यबाहु [ hiraṇyabāhu ] [ hí raṇya-bāhu ] m. f. n. ( [ hí raṇya- ] ) golden-armed Lit. VS. Lit. TĀr.

   [ hiraṇyabāhu ] m. N. of Śiva Lit. MBh.

   the river Śoṇa (v.l. [ -vāha ] ) Lit. Hcar.

   N. of a serpent-demon Lit. MBh.

   of a man Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,