Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सदाशिव

सदाशिव /sadā-śiva/
1. всегда добрый, благосклонный
2. m. nom. pr. см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.sadāśivaḥsadāśivausadāśivāḥ
Gen.sadāśivasyasadāśivayoḥsadāśivānām
Dat.sadāśivāyasadāśivābhyāmsadāśivebhyaḥ
Instr.sadāśivenasadāśivābhyāmsadāśivaiḥ
Acc.sadāśivamsadāśivausadāśivān
Abl.sadāśivātsadāśivābhyāmsadāśivebhyaḥ
Loc.sadāśivesadāśivayoḥsadāśiveṣu
Voc.sadāśivasadāśivausadāśivāḥ


f.sg.du.pl.
Nom.sadāśivāsadāśivesadāśivāḥ
Gen.sadāśivāyāḥsadāśivayoḥsadāśivānām
Dat.sadāśivāyaisadāśivābhyāmsadāśivābhyaḥ
Instr.sadāśivayāsadāśivābhyāmsadāśivābhiḥ
Acc.sadāśivāmsadāśivesadāśivāḥ
Abl.sadāśivāyāḥsadāśivābhyāmsadāśivābhyaḥ
Loc.sadāśivāyāmsadāśivayoḥsadāśivāsu
Voc.sadāśivesadāśivesadāśivāḥ


n.sg.du.pl.
Nom.sadāśivamsadāśivesadāśivāni
Gen.sadāśivasyasadāśivayoḥsadāśivānām
Dat.sadāśivāyasadāśivābhyāmsadāśivebhyaḥ
Instr.sadāśivenasadāśivābhyāmsadāśivaiḥ
Acc.sadāśivamsadāśivesadāśivāni
Abl.sadāśivātsadāśivābhyāmsadāśivebhyaḥ
Loc.sadāśivesadāśivayoḥsadāśiveṣu
Voc.sadāśivasadāśivesadāśivāni




существительное, м.р.

sg.du.pl.
Nom.sadāśivaḥsadāśivausadāśivāḥ
Gen.sadāśivasyasadāśivayoḥsadāśivānām
Dat.sadāśivāyasadāśivābhyāmsadāśivebhyaḥ
Instr.sadāśivenasadāśivābhyāmsadāśivaiḥ
Acc.sadāśivamsadāśivausadāśivān
Abl.sadāśivātsadāśivābhyāmsadāśivebhyaḥ
Loc.sadāśivesadāśivayoḥsadāśiveṣu
Voc.sadāśivasadāśivausadāśivāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सदाशिव [ sadāśiva ] [ sádā-śiva ] m. f. n. always kind Lit. TĀr. Lit. NṛisUp.

   always happy or prosperous Lit. MW.

   [ sadāśiva ] m. N. of Śiva ( [ -tā ] f. ) Lit. Rājat. Lit. BhP.

   m. of various authors and other men ( also [ -kavi-rāja-go-svāmin ] , [ -tīrtha ] , [ -tri-pāṭhin ] , [ -dīkṣita ] , [ -deva ] , [ -dvi-vedin ] , [ -brahmendra ] , [ -bhaṭṭa ] , [ -muni-sārasvata ] , [ -mūlopākhya ] , [ -śukla ] ; [ °vānanda-nātha ] , [ °vānanda-sarasvatī ] , [ °vendra ] , [ °vendra-sarasvatī ] ) Lit. Inscr. Lit. Cat.

   [ sadāśivā ] f. N. of Durgā Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,