Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिभानवन्त्

प्रतिभानवन्त् /pratibhānavant/
1) талантливый, одарённый
2) проворный

Adj., m./n./f.

m.sg.du.pl.
Nom.pratibhānavānpratibhānavantaupratibhānavantaḥ
Gen.pratibhānavataḥpratibhānavatoḥpratibhānavatām
Dat.pratibhānavatepratibhānavadbhyāmpratibhānavadbhyaḥ
Instr.pratibhānavatāpratibhānavadbhyāmpratibhānavadbhiḥ
Acc.pratibhānavantampratibhānavantaupratibhānavataḥ
Abl.pratibhānavataḥpratibhānavadbhyāmpratibhānavadbhyaḥ
Loc.pratibhānavatipratibhānavatoḥpratibhānavatsu
Voc.pratibhānavanpratibhānavantaupratibhānavantaḥ


f.sg.du.pl.
Nom.pratibhānavatāpratibhānavatepratibhānavatāḥ
Gen.pratibhānavatāyāḥpratibhānavatayoḥpratibhānavatānām
Dat.pratibhānavatāyaipratibhānavatābhyāmpratibhānavatābhyaḥ
Instr.pratibhānavatayāpratibhānavatābhyāmpratibhānavatābhiḥ
Acc.pratibhānavatāmpratibhānavatepratibhānavatāḥ
Abl.pratibhānavatāyāḥpratibhānavatābhyāmpratibhānavatābhyaḥ
Loc.pratibhānavatāyāmpratibhānavatayoḥpratibhānavatāsu
Voc.pratibhānavatepratibhānavatepratibhānavatāḥ


n.sg.du.pl.
Nom.pratibhānavatpratibhānavantī, pratibhānavatīpratibhānavanti
Gen.pratibhānavataḥpratibhānavatoḥpratibhānavatām
Dat.pratibhānavatepratibhānavadbhyāmpratibhānavadbhyaḥ
Instr.pratibhānavatāpratibhānavadbhyāmpratibhānavadbhiḥ
Acc.pratibhānavatpratibhānavantī, pratibhānavatīpratibhānavanti
Abl.pratibhānavataḥpratibhānavadbhyāmpratibhānavadbhyaḥ
Loc.pratibhānavatipratibhānavatoḥpratibhānavatsu
Voc.pratibhānavatpratibhānavantī, pratibhānavatīpratibhānavanti





Monier-Williams Sanskrit-English Dictionary

   प्रतिभानवत् [ pratibhānavat ] [ prati-bhāna--vat ] m. f. n. endowed with presence of mind , quick-witted , shrewd , intelligent Lit. MBh. Lit. Kāv. ( [ -tva ] n. Lit. Mālatim.)

    bright , brilliant Lit. W.

    bold , audacious Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,