Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कार्यवन्त्

कार्यवन्त् /kāryavant/
1) работающий
2) желающий, намеревающийся

Adj., m./n./f.

m.sg.du.pl.
Nom.kāryavānkāryavantaukāryavantaḥ
Gen.kāryavataḥkāryavatoḥkāryavatām
Dat.kāryavatekāryavadbhyāmkāryavadbhyaḥ
Instr.kāryavatākāryavadbhyāmkāryavadbhiḥ
Acc.kāryavantamkāryavantaukāryavataḥ
Abl.kāryavataḥkāryavadbhyāmkāryavadbhyaḥ
Loc.kāryavatikāryavatoḥkāryavatsu
Voc.kāryavankāryavantaukāryavantaḥ


f.sg.du.pl.
Nom.kāryavatākāryavatekāryavatāḥ
Gen.kāryavatāyāḥkāryavatayoḥkāryavatānām
Dat.kāryavatāyaikāryavatābhyāmkāryavatābhyaḥ
Instr.kāryavatayākāryavatābhyāmkāryavatābhiḥ
Acc.kāryavatāmkāryavatekāryavatāḥ
Abl.kāryavatāyāḥkāryavatābhyāmkāryavatābhyaḥ
Loc.kāryavatāyāmkāryavatayoḥkāryavatāsu
Voc.kāryavatekāryavatekāryavatāḥ


n.sg.du.pl.
Nom.kāryavatkāryavantī, kāryavatīkāryavanti
Gen.kāryavataḥkāryavatoḥkāryavatām
Dat.kāryavatekāryavadbhyāmkāryavadbhyaḥ
Instr.kāryavatākāryavadbhyāmkāryavadbhiḥ
Acc.kāryavatkāryavantī, kāryavatīkāryavanti
Abl.kāryavataḥkāryavadbhyāmkāryavadbhyaḥ
Loc.kāryavatikāryavatoḥkāryavatsu
Voc.kāryavatkāryavantī, kāryavatīkāryavanti





Monier-Williams Sanskrit-English Dictionary

  कार्यवत् [ kāryavat ] [ kāryá-vat ] m. f. n. having any business or duty , engaged in a business Lit. Mn. ix , 74 Lit. MBh.

   having a cause or motive Lit. R. vii , 53 , 26

   pursuing a certain purpose Lit. R. v , 8 , 9 ( [ -tā ] )

   the state of being engaged in a work







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,