Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्षपूग

वर्षपूग /varṣa-pūga/ m., n. sg. pl.
1) обилие дождей
2) ряд лет

существительное, м.р.

sg.du.pl.
Nom.varṣapūgaḥvarṣapūgauvarṣapūgāḥ
Gen.varṣapūgasyavarṣapūgayoḥvarṣapūgāṇām
Dat.varṣapūgāyavarṣapūgābhyāmvarṣapūgebhyaḥ
Instr.varṣapūgeṇavarṣapūgābhyāmvarṣapūgaiḥ
Acc.varṣapūgamvarṣapūgauvarṣapūgān
Abl.varṣapūgātvarṣapūgābhyāmvarṣapūgebhyaḥ
Loc.varṣapūgevarṣapūgayoḥvarṣapūgeṣu
Voc.varṣapūgavarṣapūgauvarṣapūgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वर्षपूग [ varṣapūga ] [ varṣá-pūga ] m. n. ( sg. or pl.) quantity of rain Lit. BhP.

   a series or succession of years Lit. MBh. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,