Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिप्रवन्त्

शिप्रवन्त् /śipravant/ толстощёкий

Adj., m./n./f.

m.sg.du.pl.
Nom.śipravānśipravantauśipravantaḥ
Gen.śipravataḥśipravatoḥśipravatām
Dat.śipravateśipravadbhyāmśipravadbhyaḥ
Instr.śipravatāśipravadbhyāmśipravadbhiḥ
Acc.śipravantamśipravantauśipravataḥ
Abl.śipravataḥśipravadbhyāmśipravadbhyaḥ
Loc.śipravatiśipravatoḥśipravatsu
Voc.śipravanśipravantauśipravantaḥ


f.sg.du.pl.
Nom.śipravatāśipravateśipravatāḥ
Gen.śipravatāyāḥśipravatayoḥśipravatānām
Dat.śipravatāyaiśipravatābhyāmśipravatābhyaḥ
Instr.śipravatayāśipravatābhyāmśipravatābhiḥ
Acc.śipravatāmśipravateśipravatāḥ
Abl.śipravatāyāḥśipravatābhyāmśipravatābhyaḥ
Loc.śipravatāyāmśipravatayoḥśipravatāsu
Voc.śipravateśipravateśipravatāḥ


n.sg.du.pl.
Nom.śipravatśipravantī, śipravatīśipravanti
Gen.śipravataḥśipravatoḥśipravatām
Dat.śipravateśipravadbhyāmśipravadbhyaḥ
Instr.śipravatāśipravadbhyāmśipravadbhiḥ
Acc.śipravatśipravantī, śipravatīśipravanti
Abl.śipravataḥśipravadbhyāmśipravadbhyaḥ
Loc.śipravatiśipravatoḥśipravatsu
Voc.śipravatśipravantī, śipravatīśipravanti





Monier-Williams Sanskrit-English Dictionary

  शिप्रवत् [ śipravat ] [ śipra-vat ] ( [ śí pra- ] ) m. f. n. having full cheeks , full-cheeked Lit. RV. vi , 17 , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,