Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पोतभङ्ग

पोतभङ्ग /pota-bhaṅga/ m. кораблекрушение

существительное, м.р.

sg.du.pl.
Nom.potabhaṅgaḥpotabhaṅgaupotabhaṅgāḥ
Gen.potabhaṅgasyapotabhaṅgayoḥpotabhaṅgānām
Dat.potabhaṅgāyapotabhaṅgābhyāmpotabhaṅgebhyaḥ
Instr.potabhaṅgenapotabhaṅgābhyāmpotabhaṅgaiḥ
Acc.potabhaṅgampotabhaṅgaupotabhaṅgān
Abl.potabhaṅgātpotabhaṅgābhyāmpotabhaṅgebhyaḥ
Loc.potabhaṅgepotabhaṅgayoḥpotabhaṅgeṣu
Voc.potabhaṅgapotabhaṅgaupotabhaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

  पोतभङ्ग [ potabhaṅga ] [ pota-bhaṅga ] m. shipwreck Lit. Kathās. Lit. Pañc.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,