Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्यथाभाव

अन्यथाभाव /anyathā-bhāva/ m.
1) изменение, перемена
2) различие, отличие

существительное, м.р.

sg.du.pl.
Nom.anyathābhāvaḥanyathābhāvauanyathābhāvāḥ
Gen.anyathābhāvasyaanyathābhāvayoḥanyathābhāvānām
Dat.anyathābhāvāyaanyathābhāvābhyāmanyathābhāvebhyaḥ
Instr.anyathābhāvenaanyathābhāvābhyāmanyathābhāvaiḥ
Acc.anyathābhāvamanyathābhāvauanyathābhāvān
Abl.anyathābhāvātanyathābhāvābhyāmanyathābhāvebhyaḥ
Loc.anyathābhāveanyathābhāvayoḥanyathābhāveṣu
Voc.anyathābhāvaanyathābhāvauanyathābhāvāḥ



Monier-Williams Sanskrit-English Dictionary

  अन्यथाभाव [ anyathābhāva ] [ anyá-thā-bhāva m. alteration , difference.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,