Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभद्र

अभद्र /abhadra/
1. гибельный
2. n. беда, горе, несчастье

Adj., m./n./f.

m.sg.du.pl.
Nom.abhadraḥabhadrauabhadrāḥ
Gen.abhadrasyaabhadrayoḥabhadrāṇām
Dat.abhadrāyaabhadrābhyāmabhadrebhyaḥ
Instr.abhadreṇaabhadrābhyāmabhadraiḥ
Acc.abhadramabhadrauabhadrān
Abl.abhadrātabhadrābhyāmabhadrebhyaḥ
Loc.abhadreabhadrayoḥabhadreṣu
Voc.abhadraabhadrauabhadrāḥ


f.sg.du.pl.
Nom.abhadrāabhadreabhadrāḥ
Gen.abhadrāyāḥabhadrayoḥabhadrāṇām
Dat.abhadrāyaiabhadrābhyāmabhadrābhyaḥ
Instr.abhadrayāabhadrābhyāmabhadrābhiḥ
Acc.abhadrāmabhadreabhadrāḥ
Abl.abhadrāyāḥabhadrābhyāmabhadrābhyaḥ
Loc.abhadrāyāmabhadrayoḥabhadrāsu
Voc.abhadreabhadreabhadrāḥ


n.sg.du.pl.
Nom.abhadramabhadreabhadrāṇi
Gen.abhadrasyaabhadrayoḥabhadrāṇām
Dat.abhadrāyaabhadrābhyāmabhadrebhyaḥ
Instr.abhadreṇaabhadrābhyāmabhadraiḥ
Acc.abhadramabhadreabhadrāṇi
Abl.abhadrātabhadrābhyāmabhadrebhyaḥ
Loc.abhadreabhadrayoḥabhadreṣu
Voc.abhadraabhadreabhadrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhadramabhadreabhadrāṇi
Gen.abhadrasyaabhadrayoḥabhadrāṇām
Dat.abhadrāyaabhadrābhyāmabhadrebhyaḥ
Instr.abhadreṇaabhadrābhyāmabhadraiḥ
Acc.abhadramabhadreabhadrāṇi
Abl.abhadrātabhadrābhyāmabhadrebhyaḥ
Loc.abhadreabhadrayoḥabhadreṣu
Voc.abhadraabhadreabhadrāṇi



Monier-Williams Sanskrit-English Dictionary

अभद्र [ abhadra ] [ a-bhadra ] m. f. n. inauspicious , mischievous

[ abhadra n. mischief.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,