Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भासस्

भासस् II /bhāsas/ n. корм, пища

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhāsaḥbhāsasībhāsāṃsi
Gen.bhāsasaḥbhāsasoḥbhāsasām
Dat.bhāsasebhāsobhyāmbhāsobhyaḥ
Instr.bhāsasābhāsobhyāmbhāsobhiḥ
Acc.bhāsaḥbhāsasībhāsāṃsi
Abl.bhāsasaḥbhāsobhyāmbhāsobhyaḥ
Loc.bhāsasibhāsasoḥbhāsaḥsu
Voc.bhāsaḥbhāsasībhāsāṃsi



Monier-Williams Sanskrit-English Dictionary
---

भासस् [ bhāsas ] [ bhā́sas ]2 n. (√ [ bhas ] ) food , prey Lit. RV. iv , 33 , 4 ( cf. 1. [ bhāsas ] , col , 1) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,