Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धान्यवन्त्

धान्यवन्त् /dhānyavant/ богатый зерном (тж. о месте)

Adj., m./n./f.

m.sg.du.pl.
Nom.dhānyavāndhānyavantaudhānyavantaḥ
Gen.dhānyavataḥdhānyavatoḥdhānyavatām
Dat.dhānyavatedhānyavadbhyāmdhānyavadbhyaḥ
Instr.dhānyavatādhānyavadbhyāmdhānyavadbhiḥ
Acc.dhānyavantamdhānyavantaudhānyavataḥ
Abl.dhānyavataḥdhānyavadbhyāmdhānyavadbhyaḥ
Loc.dhānyavatidhānyavatoḥdhānyavatsu
Voc.dhānyavandhānyavantaudhānyavantaḥ


f.sg.du.pl.
Nom.dhānyavatādhānyavatedhānyavatāḥ
Gen.dhānyavatāyāḥdhānyavatayoḥdhānyavatānām
Dat.dhānyavatāyaidhānyavatābhyāmdhānyavatābhyaḥ
Instr.dhānyavatayādhānyavatābhyāmdhānyavatābhiḥ
Acc.dhānyavatāmdhānyavatedhānyavatāḥ
Abl.dhānyavatāyāḥdhānyavatābhyāmdhānyavatābhyaḥ
Loc.dhānyavatāyāmdhānyavatayoḥdhānyavatāsu
Voc.dhānyavatedhānyavatedhānyavatāḥ


n.sg.du.pl.
Nom.dhānyavatdhānyavantī, dhānyavatīdhānyavanti
Gen.dhānyavataḥdhānyavatoḥdhānyavatām
Dat.dhānyavatedhānyavadbhyāmdhānyavadbhyaḥ
Instr.dhānyavatādhānyavadbhyāmdhānyavadbhiḥ
Acc.dhānyavatdhānyavantī, dhānyavatīdhānyavanti
Abl.dhānyavataḥdhānyavadbhyāmdhānyavadbhyaḥ
Loc.dhānyavatidhānyavatoḥdhānyavatsu
Voc.dhānyavatdhānyavantī, dhānyavatīdhānyavanti





Monier-Williams Sanskrit-English Dictionary

  धान्यवत् [ dhānyavat ] [ dhānyá-vat ] m. f. n. rich in grain Lit. L.

   [ dhānyavat ] ind. like grain Lit. Mn. v , 119.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,