Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वयंवर

स्वयंवर /svayaṁ-vara/
1. выбирающий сам
2. m. самостоятельный выбор супруга (одна из форм брака)

Adj., m./n./f.

m.sg.du.pl.
Nom.svayaṃvaraḥsvayaṃvarausvayaṃvarāḥ
Gen.svayaṃvarasyasvayaṃvarayoḥsvayaṃvarāṇām
Dat.svayaṃvarāyasvayaṃvarābhyāmsvayaṃvarebhyaḥ
Instr.svayaṃvareṇasvayaṃvarābhyāmsvayaṃvaraiḥ
Acc.svayaṃvaramsvayaṃvarausvayaṃvarān
Abl.svayaṃvarātsvayaṃvarābhyāmsvayaṃvarebhyaḥ
Loc.svayaṃvaresvayaṃvarayoḥsvayaṃvareṣu
Voc.svayaṃvarasvayaṃvarausvayaṃvarāḥ


f.sg.du.pl.
Nom.svayaṃvarāsvayaṃvaresvayaṃvarāḥ
Gen.svayaṃvarāyāḥsvayaṃvarayoḥsvayaṃvarāṇām
Dat.svayaṃvarāyaisvayaṃvarābhyāmsvayaṃvarābhyaḥ
Instr.svayaṃvarayāsvayaṃvarābhyāmsvayaṃvarābhiḥ
Acc.svayaṃvarāmsvayaṃvaresvayaṃvarāḥ
Abl.svayaṃvarāyāḥsvayaṃvarābhyāmsvayaṃvarābhyaḥ
Loc.svayaṃvarāyāmsvayaṃvarayoḥsvayaṃvarāsu
Voc.svayaṃvaresvayaṃvaresvayaṃvarāḥ


n.sg.du.pl.
Nom.svayaṃvaramsvayaṃvaresvayaṃvarāṇi
Gen.svayaṃvarasyasvayaṃvarayoḥsvayaṃvarāṇām
Dat.svayaṃvarāyasvayaṃvarābhyāmsvayaṃvarebhyaḥ
Instr.svayaṃvareṇasvayaṃvarābhyāmsvayaṃvaraiḥ
Acc.svayaṃvaramsvayaṃvaresvayaṃvarāṇi
Abl.svayaṃvarātsvayaṃvarābhyāmsvayaṃvarebhyaḥ
Loc.svayaṃvaresvayaṃvarayoḥsvayaṃvareṣu
Voc.svayaṃvarasvayaṃvaresvayaṃvarāṇi




существительное, м.р.

sg.du.pl.
Nom.svayaṃvaraḥsvayaṃvarausvayaṃvarāḥ
Gen.svayaṃvarasyasvayaṃvarayoḥsvayaṃvarāṇām
Dat.svayaṃvarāyasvayaṃvarābhyāmsvayaṃvarebhyaḥ
Instr.svayaṃvareṇasvayaṃvarābhyāmsvayaṃvaraiḥ
Acc.svayaṃvaramsvayaṃvarausvayaṃvarān
Abl.svayaṃvarātsvayaṃvarābhyāmsvayaṃvarebhyaḥ
Loc.svayaṃvaresvayaṃvarayoḥsvayaṃvareṣu
Voc.svayaṃvarasvayaṃvarausvayaṃvarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  स्वयंवर [ svayaṃvara ] [ svayaṃ-vara ] m. f. n. self-choosing (with [ kanyā ] , " a girl who chooses her husband herself " ) Lit. Mn. Lit. MBh.

   [ svayaṃvara ] m. self-choice , the election of a husband by a princess or daughter of a Kshatriya at a public assembly of suitors Lit. MBh. Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,