Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रुतिमन्त्

श्रुतिमन्त् /śrutimant/
1) имеющий уши
2) наделённый знанием, учёный

Adj., m./n./f.

m.sg.du.pl.
Nom.śrutimānśrutimantauśrutimantaḥ
Gen.śrutimataḥśrutimatoḥśrutimatām
Dat.śrutimateśrutimadbhyāmśrutimadbhyaḥ
Instr.śrutimatāśrutimadbhyāmśrutimadbhiḥ
Acc.śrutimantamśrutimantauśrutimataḥ
Abl.śrutimataḥśrutimadbhyāmśrutimadbhyaḥ
Loc.śrutimatiśrutimatoḥśrutimatsu
Voc.śrutimanśrutimantauśrutimantaḥ


f.sg.du.pl.
Nom.śrutimatāśrutimateśrutimatāḥ
Gen.śrutimatāyāḥśrutimatayoḥśrutimatānām
Dat.śrutimatāyaiśrutimatābhyāmśrutimatābhyaḥ
Instr.śrutimatayāśrutimatābhyāmśrutimatābhiḥ
Acc.śrutimatāmśrutimateśrutimatāḥ
Abl.śrutimatāyāḥśrutimatābhyāmśrutimatābhyaḥ
Loc.śrutimatāyāmśrutimatayoḥśrutimatāsu
Voc.śrutimateśrutimateśrutimatāḥ


n.sg.du.pl.
Nom.śrutimatśrutimantī, śrutimatīśrutimanti
Gen.śrutimataḥśrutimatoḥśrutimatām
Dat.śrutimateśrutimadbhyāmśrutimadbhyaḥ
Instr.śrutimatāśrutimadbhyāmśrutimadbhiḥ
Acc.śrutimatśrutimantī, śrutimatīśrutimanti
Abl.śrutimataḥśrutimadbhyāmśrutimadbhyaḥ
Loc.śrutimatiśrutimatoḥśrutimatsu
Voc.śrutimatśrutimantī, śrutimatīśrutimanti





Monier-Williams Sanskrit-English Dictionary

  श्रुतिमत् [ śrutimat ] [ śrúti-mat ] m. f. n. having ears Lit. ŚvetUp.

   possessed of knowledge , learned often v.l. for the more correct [ śruta-vat ] ) Lit. Kāv. Lit. VarBṛS. Lit. Kathās.

   having the Veda as source or authority , supported by a Vedic text ( [ -tva ] n. ) Lit. Nyāyam.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,