Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अद्वय

अद्वय /advaya/
1. нераздвоенный, единый
2. m. nom. pr. эпитет Будды
3. n. филос.
1) единство
2) идентичность, тождественность Брахмы и вселенной или духа и материи

Adj., m./n./f.

m.sg.du.pl.
Nom.advayaḥadvayauadvayāḥ
Gen.advayasyaadvayayoḥadvayānām
Dat.advayāyaadvayābhyāmadvayebhyaḥ
Instr.advayenaadvayābhyāmadvayaiḥ
Acc.advayamadvayauadvayān
Abl.advayātadvayābhyāmadvayebhyaḥ
Loc.advayeadvayayoḥadvayeṣu
Voc.advayaadvayauadvayāḥ


f.sg.du.pl.
Nom.advayāadvayeadvayāḥ
Gen.advayāyāḥadvayayoḥadvayānām
Dat.advayāyaiadvayābhyāmadvayābhyaḥ
Instr.advayayāadvayābhyāmadvayābhiḥ
Acc.advayāmadvayeadvayāḥ
Abl.advayāyāḥadvayābhyāmadvayābhyaḥ
Loc.advayāyāmadvayayoḥadvayāsu
Voc.advayeadvayeadvayāḥ


n.sg.du.pl.
Nom.advayamadvayeadvayāni
Gen.advayasyaadvayayoḥadvayānām
Dat.advayāyaadvayābhyāmadvayebhyaḥ
Instr.advayenaadvayābhyāmadvayaiḥ
Acc.advayamadvayeadvayāni
Abl.advayātadvayābhyāmadvayebhyaḥ
Loc.advayeadvayayoḥadvayeṣu
Voc.advayaadvayeadvayāni





Monier-Williams Sanskrit-English Dictionary

अद्वय [ advaya ] [ a-dvaya ] m. f. n. not two without a second , only , unique

[ advaya m. N. of a Buddha

n. non-duality , unity

identity (especially the identity of Brahma , with the human soul or with the universe , or of spirit and matter)

the ultimate truth.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,