Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्य

वर्य /varya/
1) выдающийся
2) передний
3) первый
4) ( — о ) самый лучший

Adj., m./n./f.

m.sg.du.pl.
Nom.varyaḥvaryauvaryāḥ
Gen.varyasyavaryayoḥvaryāṇām
Dat.varyāyavaryābhyāmvaryebhyaḥ
Instr.varyeṇavaryābhyāmvaryaiḥ
Acc.varyamvaryauvaryān
Abl.varyātvaryābhyāmvaryebhyaḥ
Loc.varyevaryayoḥvaryeṣu
Voc.varyavaryauvaryāḥ


f.sg.du.pl.
Nom.varyāvaryevaryāḥ
Gen.varyāyāḥvaryayoḥvaryāṇām
Dat.varyāyaivaryābhyāmvaryābhyaḥ
Instr.varyayāvaryābhyāmvaryābhiḥ
Acc.varyāmvaryevaryāḥ
Abl.varyāyāḥvaryābhyāmvaryābhyaḥ
Loc.varyāyāmvaryayoḥvaryāsu
Voc.varyevaryevaryāḥ


n.sg.du.pl.
Nom.varyamvaryevaryāṇi
Gen.varyasyavaryayoḥvaryāṇām
Dat.varyāyavaryābhyāmvaryebhyaḥ
Instr.varyeṇavaryābhyāmvaryaiḥ
Acc.varyamvaryevaryāṇi
Abl.varyātvaryābhyāmvaryebhyaḥ
Loc.varyevaryayoḥvaryeṣu
Voc.varyavaryevaryāṇi





Monier-Williams Sanskrit-English Dictionary
---

वर्य [ varya ] [ várya ] m. f. n. ( fr. √ 2. [ vṛ ] ) to be chosen , eligible , to be asked or obtained in marriage Lit. Pāṇ. 3-i , 101 Sch.

excellent , eminent , chief , principal , best of (gen. or comp.) Lit. MBh. Lit. Kāv.

[ varya ] m. the god of love Lit. L.

[ varyā ] f. a girl who chooses her husband Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,