Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वारङ्ग

वारङ्ग /vāraṅga/ m. рукоять, рукоятка

существительное, м.р.

sg.du.pl.
Nom.vāraṅgaḥvāraṅgauvāraṅgāḥ
Gen.vāraṅgasyavāraṅgayoḥvāraṅgāṇām
Dat.vāraṅgāyavāraṅgābhyāmvāraṅgebhyaḥ
Instr.vāraṅgeṇavāraṅgābhyāmvāraṅgaiḥ
Acc.vāraṅgamvāraṅgauvāraṅgān
Abl.vāraṅgātvāraṅgābhyāmvāraṅgebhyaḥ
Loc.vāraṅgevāraṅgayoḥvāraṅgeṣu
Voc.vāraṅgavāraṅgauvāraṅgāḥ



Monier-Williams Sanskrit-English Dictionary

वारङ्ग [ vāraṅga ] [ vāraṅga m. the handle of a sword or knife Lit. Suśr. ( cf. Lit. Uṇ. 1 , 121 Sch.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,