Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

देय

देय /deya/
1. pn. от दा I ;
2. n. дар, подарок; награда

Adj., m./n./f.

m.sg.du.pl.
Nom.diyaḥdiyaudiyāḥ
Gen.diyasyadiyayoḥdiyānām
Dat.diyāyadiyābhyāmdiyebhyaḥ
Instr.diyenadiyābhyāmdiyaiḥ
Acc.diyamdiyaudiyān
Abl.diyātdiyābhyāmdiyebhyaḥ
Loc.diyediyayoḥdiyeṣu
Voc.diyadiyaudiyāḥ


f.sg.du.pl.
Nom.diyādiyediyāḥ
Gen.diyāyāḥdiyayoḥdiyānām
Dat.diyāyaidiyābhyāmdiyābhyaḥ
Instr.diyayādiyābhyāmdiyābhiḥ
Acc.diyāmdiyediyāḥ
Abl.diyāyāḥdiyābhyāmdiyābhyaḥ
Loc.diyāyāmdiyayoḥdiyāsu
Voc.diyediyediyāḥ


n.sg.du.pl.
Nom.diyamdiyediyāni
Gen.diyasyadiyayoḥdiyānām
Dat.diyāyadiyābhyāmdiyebhyaḥ
Instr.diyenadiyābhyāmdiyaiḥ
Acc.diyamdiyediyāni
Abl.diyātdiyābhyāmdiyebhyaḥ
Loc.diyediyayoḥdiyeṣu
Voc.diyadiyediyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.diyamdiyediyāni
Gen.diyasyadiyayoḥdiyānām
Dat.diyāyadiyābhyāmdiyebhyaḥ
Instr.diyenadiyābhyāmdiyaiḥ
Acc.diyamdiyediyāni
Abl.diyātdiyābhyāmdiyebhyaḥ
Loc.diyediyayoḥdiyeṣu
Voc.diyadiyediyāni



Monier-Williams Sanskrit-English Dictionary
---

दिय [ diya ] [ dí ya ] m. f. n. deserving of gifts (= [ deya ] , or [ dānārha ] , Durga on Lit. Nir. iii , 15) Lit. RV. viii , 19 , 37

[ diya ] n. (prob.) a gift

[ diyā́nām páti ] lord of gifts , a very liberal man.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,