Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असवर्ण

असवर्ण /asavarṇa/ не из той же касты, из другой, иной касты

Adj., m./n./f.

m.sg.du.pl.
Nom.asavarṇaḥasavarṇauasavarṇāḥ
Gen.asavarṇasyaasavarṇayoḥasavarṇānām
Dat.asavarṇāyaasavarṇābhyāmasavarṇebhyaḥ
Instr.asavarṇenaasavarṇābhyāmasavarṇaiḥ
Acc.asavarṇamasavarṇauasavarṇān
Abl.asavarṇātasavarṇābhyāmasavarṇebhyaḥ
Loc.asavarṇeasavarṇayoḥasavarṇeṣu
Voc.asavarṇaasavarṇauasavarṇāḥ


f.sg.du.pl.
Nom.asavarṇāasavarṇeasavarṇāḥ
Gen.asavarṇāyāḥasavarṇayoḥasavarṇānām
Dat.asavarṇāyaiasavarṇābhyāmasavarṇābhyaḥ
Instr.asavarṇayāasavarṇābhyāmasavarṇābhiḥ
Acc.asavarṇāmasavarṇeasavarṇāḥ
Abl.asavarṇāyāḥasavarṇābhyāmasavarṇābhyaḥ
Loc.asavarṇāyāmasavarṇayoḥasavarṇāsu
Voc.asavarṇeasavarṇeasavarṇāḥ


n.sg.du.pl.
Nom.asavarṇamasavarṇeasavarṇāni
Gen.asavarṇasyaasavarṇayoḥasavarṇānām
Dat.asavarṇāyaasavarṇābhyāmasavarṇebhyaḥ
Instr.asavarṇenaasavarṇābhyāmasavarṇaiḥ
Acc.asavarṇamasavarṇeasavarṇāni
Abl.asavarṇātasavarṇābhyāmasavarṇebhyaḥ
Loc.asavarṇeasavarṇayoḥasavarṇeṣu
Voc.asavarṇaasavarṇeasavarṇāni





Monier-Williams Sanskrit-English Dictionary

असवर्ण [ asavarṇa ] [ a-savarṇa ] m. f. n. of a different caste Lit. Śak.

not homogeneous (as sounds) Lit. TPrāt.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,