Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भक्षिन्

भक्षिन् /bhakṣin/
1) поедающий, поглощающий что-л.
2) лакомящийся, неслаждающийся чем-л. (Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.bhakṣībhakṣiṇaubhakṣiṇaḥ
Gen.bhakṣiṇaḥbhakṣiṇoḥbhakṣiṇām
Dat.bhakṣiṇebhakṣibhyāmbhakṣibhyaḥ
Instr.bhakṣiṇābhakṣibhyāmbhakṣibhiḥ
Acc.bhakṣiṇambhakṣiṇaubhakṣiṇaḥ
Abl.bhakṣiṇaḥbhakṣibhyāmbhakṣibhyaḥ
Loc.bhakṣiṇibhakṣiṇoḥbhakṣiṣu
Voc.bhakṣinbhakṣiṇaubhakṣiṇaḥ


f.sg.du.pl.
Nom.bhakṣiṇībhakṣiṇyaubhakṣiṇyaḥ
Gen.bhakṣiṇyāḥbhakṣiṇyoḥbhakṣiṇīnām
Dat.bhakṣiṇyaibhakṣiṇībhyāmbhakṣiṇībhyaḥ
Instr.bhakṣiṇyābhakṣiṇībhyāmbhakṣiṇībhiḥ
Acc.bhakṣiṇīmbhakṣiṇyaubhakṣiṇīḥ
Abl.bhakṣiṇyāḥbhakṣiṇībhyāmbhakṣiṇībhyaḥ
Loc.bhakṣiṇyāmbhakṣiṇyoḥbhakṣiṇīṣu
Voc.bhakṣiṇibhakṣiṇyaubhakṣiṇyaḥ


n.sg.du.pl.
Nom.bhakṣibhakṣiṇībhakṣīṇi
Gen.bhakṣiṇaḥbhakṣiṇoḥbhakṣiṇām
Dat.bhakṣiṇebhakṣibhyāmbhakṣibhyaḥ
Instr.bhakṣiṇābhakṣibhyāmbhakṣibhiḥ
Acc.bhakṣibhakṣiṇībhakṣīṇi
Abl.bhakṣiṇaḥbhakṣibhyāmbhakṣibhyaḥ
Loc.bhakṣiṇibhakṣiṇoḥbhakṣiṣu
Voc.bhakṣin, bhakṣibhakṣiṇībhakṣīṇi





Monier-Williams Sanskrit-English Dictionary
---

  भक्षिन् [ bhakṣin ] [ bhakṣin ] m. f. n. ( mostly ifc. ; [ °ṣi-tva ] n. ) eating , devouring Lit. MBh. Lit. Hariv. Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,