Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बाहुल

बाहुल /bāhula/
1. разнородный, разнообразный
2. m.
1) разносторонность
2) развитость

Adj., m./n./f.

m.sg.du.pl.
Nom.bāhulaḥbāhulaubāhulāḥ
Gen.bāhulasyabāhulayoḥbāhulānām
Dat.bāhulāyabāhulābhyāmbāhulebhyaḥ
Instr.bāhulenabāhulābhyāmbāhulaiḥ
Acc.bāhulambāhulaubāhulān
Abl.bāhulātbāhulābhyāmbāhulebhyaḥ
Loc.bāhulebāhulayoḥbāhuleṣu
Voc.bāhulabāhulaubāhulāḥ


f.sg.du.pl.
Nom.bāhulābāhulebāhulāḥ
Gen.bāhulāyāḥbāhulayoḥbāhulānām
Dat.bāhulāyaibāhulābhyāmbāhulābhyaḥ
Instr.bāhulayābāhulābhyāmbāhulābhiḥ
Acc.bāhulāmbāhulebāhulāḥ
Abl.bāhulāyāḥbāhulābhyāmbāhulābhyaḥ
Loc.bāhulāyāmbāhulayoḥbāhulāsu
Voc.bāhulebāhulebāhulāḥ


n.sg.du.pl.
Nom.bāhulambāhulebāhulāni
Gen.bāhulasyabāhulayoḥbāhulānām
Dat.bāhulāyabāhulābhyāmbāhulebhyaḥ
Instr.bāhulenabāhulābhyāmbāhulaiḥ
Acc.bāhulambāhulebāhulāni
Abl.bāhulātbāhulābhyāmbāhulebhyaḥ
Loc.bāhulebāhulayoḥbāhuleṣu
Voc.bāhulabāhulebāhulāni




существительное, м.р.

sg.du.pl.
Nom.bāhulaḥbāhulaubāhulāḥ
Gen.bāhulasyabāhulayoḥbāhulānām
Dat.bāhulāyabāhulābhyāmbāhulebhyaḥ
Instr.bāhulenabāhulābhyāmbāhulaiḥ
Acc.bāhulambāhulaubāhulān
Abl.bāhulātbāhulābhyāmbāhulebhyaḥ
Loc.bāhulebāhulayoḥbāhuleṣu
Voc.bāhulabāhulaubāhulāḥ



Monier-Williams Sanskrit-English Dictionary
---

 बाहुल [ bāhula ] [ bāhula ]2 m. f. n. ( fr. [ bahula ] for 1. see above ) manifold g. [ saṃkalādi ]

  [ bāhula ] m. the month Kārttika ( when the moon is near the Pleiades ; see [ bahulā ] ) Lit. L.

  fire Lit. L.

  a Jina Lit. Gal.

  N. of a prince Lit. VP.

  n. manifoldness g. [ pṛthv-ādi ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,