Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अत्य

अत्य /atya/
1.
1) бегущий
2) быстрый
2. m. конь

Adj., m./n./f.

m.sg.du.pl.
Nom.atyaḥatyauatyāḥ
Gen.atyasyaatyayoḥatyānām
Dat.atyāyaatyābhyāmatyebhyaḥ
Instr.atyenaatyābhyāmatyaiḥ
Acc.atyamatyauatyān
Abl.atyātatyābhyāmatyebhyaḥ
Loc.atyeatyayoḥatyeṣu
Voc.atyaatyauatyāḥ


f.sg.du.pl.
Nom.atyāatyeatyāḥ
Gen.atyāyāḥatyayoḥatyānām
Dat.atyāyaiatyābhyāmatyābhyaḥ
Instr.atyayāatyābhyāmatyābhiḥ
Acc.atyāmatyeatyāḥ
Abl.atyāyāḥatyābhyāmatyābhyaḥ
Loc.atyāyāmatyayoḥatyāsu
Voc.atyeatyeatyāḥ


n.sg.du.pl.
Nom.atyamatyeatyāni
Gen.atyasyaatyayoḥatyānām
Dat.atyāyaatyābhyāmatyebhyaḥ
Instr.atyenaatyābhyāmatyaiḥ
Acc.atyamatyeatyāni
Abl.atyātatyābhyāmatyebhyaḥ
Loc.atyeatyayoḥatyeṣu
Voc.atyaatyeatyāni




существительное, м.р.

sg.du.pl.
Nom.atyaḥatyauatyāḥ
Gen.atyasyaatyayoḥatyānām
Dat.atyāyaatyābhyāmatyebhyaḥ
Instr.atyenaatyābhyāmatyaiḥ
Acc.atyamatyauatyān
Abl.atyātatyābhyāmatyebhyaḥ
Loc.atyeatyayoḥatyeṣu
Voc.atyaatyauatyāḥ



Monier-Williams Sanskrit-English Dictionary

 अत्य [ atya ] [ átya ] (2 , 3) m. a courser , steed Lit. RV.

  [ atya m. f. n. rapid, swift, Lit. RV. ii, 34, 13.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,