Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निवात

निवात I /nivāta/
1.
1) тихий, безветренный
2) защищенный от ветра (о месте)
2. n. безветрие, штиль; затишье

Adj., m./n./f.

m.sg.du.pl.
Nom.nivātaḥnivātaunivātāḥ
Gen.nivātasyanivātayoḥnivātānām
Dat.nivātāyanivātābhyāmnivātebhyaḥ
Instr.nivātenanivātābhyāmnivātaiḥ
Acc.nivātamnivātaunivātān
Abl.nivātātnivātābhyāmnivātebhyaḥ
Loc.nivātenivātayoḥnivāteṣu
Voc.nivātanivātaunivātāḥ


f.sg.du.pl.
Nom.nivātānivātenivātāḥ
Gen.nivātāyāḥnivātayoḥnivātānām
Dat.nivātāyainivātābhyāmnivātābhyaḥ
Instr.nivātayānivātābhyāmnivātābhiḥ
Acc.nivātāmnivātenivātāḥ
Abl.nivātāyāḥnivātābhyāmnivātābhyaḥ
Loc.nivātāyāmnivātayoḥnivātāsu
Voc.nivātenivātenivātāḥ


n.sg.du.pl.
Nom.nivātamnivātenivātāni
Gen.nivātasyanivātayoḥnivātānām
Dat.nivātāyanivātābhyāmnivātebhyaḥ
Instr.nivātenanivātābhyāmnivātaiḥ
Acc.nivātamnivātenivātāni
Abl.nivātātnivātābhyāmnivātebhyaḥ
Loc.nivātenivātayoḥnivāteṣu
Voc.nivātanivātenivātāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nivātamnivātenivātāni
Gen.nivātasyanivātayoḥnivātānām
Dat.nivātāyanivātābhyāmnivātebhyaḥ
Instr.nivātenanivātābhyāmnivātaiḥ
Acc.nivātamnivātenivātāni
Abl.nivātātnivātābhyāmnivātebhyaḥ
Loc.nivātenivātayoḥnivāteṣu
Voc.nivātanivātenivātāni



Monier-Williams Sanskrit-English Dictionary
---

निवात [ nivāta ] [ ni-vātá ]1 m. f. n. (√ 2. [ ] ) sheltered from the wind , calm Lit. MBh. Lit. Kāv.

[ nivāta ] n. a place sheltered from the wind , absence of wind , calm , stillness Lit. ŚBr. Lit. ŚrGṛS. Lit. MBh. (often ifc. after the word expressing the sheltering object Lit. Pāṇ. 6-2 , 8) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,