Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तवन्त्

हस्तवन्त् /hastavant/
1.
1) имеющий руки;
2) рукастый
3) ловкий
2. m.
1) стрелок из лука
2) вор

Adj., m./n./f.

m.sg.du.pl.
Nom.hastavānhastavantauhastavantaḥ
Gen.hastavataḥhastavatoḥhastavatām
Dat.hastavatehastavadbhyāmhastavadbhyaḥ
Instr.hastavatāhastavadbhyāmhastavadbhiḥ
Acc.hastavantamhastavantauhastavataḥ
Abl.hastavataḥhastavadbhyāmhastavadbhyaḥ
Loc.hastavatihastavatoḥhastavatsu
Voc.hastavanhastavantauhastavantaḥ


f.sg.du.pl.
Nom.hastavatāhastavatehastavatāḥ
Gen.hastavatāyāḥhastavatayoḥhastavatānām
Dat.hastavatāyaihastavatābhyāmhastavatābhyaḥ
Instr.hastavatayāhastavatābhyāmhastavatābhiḥ
Acc.hastavatāmhastavatehastavatāḥ
Abl.hastavatāyāḥhastavatābhyāmhastavatābhyaḥ
Loc.hastavatāyāmhastavatayoḥhastavatāsu
Voc.hastavatehastavatehastavatāḥ


n.sg.du.pl.
Nom.hastavathastavantī, hastavatīhastavanti
Gen.hastavataḥhastavatoḥhastavatām
Dat.hastavatehastavadbhyāmhastavadbhyaḥ
Instr.hastavatāhastavadbhyāmhastavadbhiḥ
Acc.hastavathastavantī, hastavatīhastavanti
Abl.hastavataḥhastavadbhyāmhastavadbhyaḥ
Loc.hastavatihastavatoḥhastavatsu
Voc.hastavathastavantī, hastavatīhastavanti





Monier-Williams Sanskrit-English Dictionary

  हस्तवत् [ hastavat ] [ hásta-vat ] m. f. n. ( [ hásta- ] ) having hand Lit. RV.

   dexterous with the hand (as an archer or thief) Lit. MBh. Lit. Ragh. Lit. Daś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,