Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वकृष्टि

विश्वकृष्टि /viśva-kṛṣṭi/
1) являющийся всем (людям)
2) всенародный
3) общеизвестный, популярный
4) ко всем приветливый и добрый

Adj., m./n./f.

m.sg.du.pl.
Nom.viśvakṛṣṭiḥviśvakṛṣṭīviśvakṛṣṭayaḥ
Gen.viśvakṛṣṭeḥviśvakṛṣṭyoḥviśvakṛṣṭīnām
Dat.viśvakṛṣṭayeviśvakṛṣṭibhyāmviśvakṛṣṭibhyaḥ
Instr.viśvakṛṣṭināviśvakṛṣṭibhyāmviśvakṛṣṭibhiḥ
Acc.viśvakṛṣṭimviśvakṛṣṭīviśvakṛṣṭīn
Abl.viśvakṛṣṭeḥviśvakṛṣṭibhyāmviśvakṛṣṭibhyaḥ
Loc.viśvakṛṣṭauviśvakṛṣṭyoḥviśvakṛṣṭiṣu
Voc.viśvakṛṣṭeviśvakṛṣṭīviśvakṛṣṭayaḥ


f.sg.du.pl.
Nom.viśvakṛṣṭi_āviśvakṛṣṭi_eviśvakṛṣṭi_āḥ
Gen.viśvakṛṣṭi_āyāḥviśvakṛṣṭi_ayoḥviśvakṛṣṭi_ānām
Dat.viśvakṛṣṭi_āyaiviśvakṛṣṭi_ābhyāmviśvakṛṣṭi_ābhyaḥ
Instr.viśvakṛṣṭi_ayāviśvakṛṣṭi_ābhyāmviśvakṛṣṭi_ābhiḥ
Acc.viśvakṛṣṭi_āmviśvakṛṣṭi_eviśvakṛṣṭi_āḥ
Abl.viśvakṛṣṭi_āyāḥviśvakṛṣṭi_ābhyāmviśvakṛṣṭi_ābhyaḥ
Loc.viśvakṛṣṭi_āyāmviśvakṛṣṭi_ayoḥviśvakṛṣṭi_āsu
Voc.viśvakṛṣṭi_eviśvakṛṣṭi_eviśvakṛṣṭi_āḥ


n.sg.du.pl.
Nom.viśvakṛṣṭiviśvakṛṣṭinīviśvakṛṣṭīni
Gen.viśvakṛṣṭinaḥviśvakṛṣṭinoḥviśvakṛṣṭīnām
Dat.viśvakṛṣṭineviśvakṛṣṭibhyāmviśvakṛṣṭibhyaḥ
Instr.viśvakṛṣṭināviśvakṛṣṭibhyāmviśvakṛṣṭibhiḥ
Acc.viśvakṛṣṭiviśvakṛṣṭinīviśvakṛṣṭīni
Abl.viśvakṛṣṭinaḥviśvakṛṣṭibhyāmviśvakṛṣṭibhyaḥ
Loc.viśvakṛṣṭiniviśvakṛṣṭinoḥviśvakṛṣṭiṣu
Voc.viśvakṛṣṭiviśvakṛṣṭinīviśvakṛṣṭīni





Monier-Williams Sanskrit-English Dictionary

---

  विश्वकृष्टि [ viśvakṛṣṭi ] [ ví śva-kṛṣṭi ] ( [ viśvá- ] ) m. f. n. dwelling among all men , universally known , kind to all men Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,