Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महासार

महासार /mahā-sāra/
1) преисполненный сил
2) дорогой, ценный
3) прекрасный
4) благородный

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāsāraḥmahāsāraumahāsārāḥ
Gen.mahāsārasyamahāsārayoḥmahāsārāṇām
Dat.mahāsārāyamahāsārābhyāmmahāsārebhyaḥ
Instr.mahāsāreṇamahāsārābhyāmmahāsāraiḥ
Acc.mahāsārammahāsāraumahāsārān
Abl.mahāsārātmahāsārābhyāmmahāsārebhyaḥ
Loc.mahāsāremahāsārayoḥmahāsāreṣu
Voc.mahāsāramahāsāraumahāsārāḥ


f.sg.du.pl.
Nom.mahāsārāmahāsāremahāsārāḥ
Gen.mahāsārāyāḥmahāsārayoḥmahāsārāṇām
Dat.mahāsārāyaimahāsārābhyāmmahāsārābhyaḥ
Instr.mahāsārayāmahāsārābhyāmmahāsārābhiḥ
Acc.mahāsārāmmahāsāremahāsārāḥ
Abl.mahāsārāyāḥmahāsārābhyāmmahāsārābhyaḥ
Loc.mahāsārāyāmmahāsārayoḥmahāsārāsu
Voc.mahāsāremahāsāremahāsārāḥ


n.sg.du.pl.
Nom.mahāsārammahāsāremahāsārāṇi
Gen.mahāsārasyamahāsārayoḥmahāsārāṇām
Dat.mahāsārāyamahāsārābhyāmmahāsārebhyaḥ
Instr.mahāsāreṇamahāsārābhyāmmahāsāraiḥ
Acc.mahāsārammahāsāremahāsārāṇi
Abl.mahāsārātmahāsārābhyāmmahāsārebhyaḥ
Loc.mahāsāremahāsārayoḥmahāsāreṣu
Voc.mahāsāramahāsāremahāsārāṇi





Monier-Williams Sanskrit-English Dictionary
---

  महासार [ mahāsāra ] [ mahā́-sāra ] m. f. n. " having great sap or vigour " , firm , strong Lit. R. Lit. Mālav.

   valuable , precious Lit. R.

   [ mahāsāra ] m. a tree akin to the Acacia Catechu Lit. L.

   n. N. of a city Lit. Buddh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,