Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवरज

अवरज /avaraja/
1.
1) более молодой
2) низкого происхождения
2. m.
1) младший брат
2) шудра ; см. शूद्र

Adj., m./n./f.

m.sg.du.pl.
Nom.avarajaḥavarajauavarajāḥ
Gen.avarajasyaavarajayoḥavarajānām
Dat.avarajāyaavarajābhyāmavarajebhyaḥ
Instr.avarajenaavarajābhyāmavarajaiḥ
Acc.avarajamavarajauavarajān
Abl.avarajātavarajābhyāmavarajebhyaḥ
Loc.avarajeavarajayoḥavarajeṣu
Voc.avarajaavarajauavarajāḥ


f.sg.du.pl.
Nom.avarajāavarajeavarajāḥ
Gen.avarajāyāḥavarajayoḥavarajānām
Dat.avarajāyaiavarajābhyāmavarajābhyaḥ
Instr.avarajayāavarajābhyāmavarajābhiḥ
Acc.avarajāmavarajeavarajāḥ
Abl.avarajāyāḥavarajābhyāmavarajābhyaḥ
Loc.avarajāyāmavarajayoḥavarajāsu
Voc.avarajeavarajeavarajāḥ


n.sg.du.pl.
Nom.avarajamavarajeavarajāni
Gen.avarajasyaavarajayoḥavarajānām
Dat.avarajāyaavarajābhyāmavarajebhyaḥ
Instr.avarajenaavarajābhyāmavarajaiḥ
Acc.avarajamavarajeavarajāni
Abl.avarajātavarajābhyāmavarajebhyaḥ
Loc.avarajeavarajayoḥavarajeṣu
Voc.avarajaavarajeavarajāni






существительное, м.р.

sg.du.pl.
Nom.avarajaḥavarajauavarajāḥ
Gen.avarajasyaavarajayoḥavarajānām
Dat.avarajāyaavarajābhyāmavarajebhyaḥ
Instr.avarajenaavarajābhyāmavarajaiḥ
Acc.avarajamavarajauavarajān
Abl.avarajātavarajābhyāmavarajebhyaḥ
Loc.avarajeavarajayoḥavarajeṣu
Voc.avarajaavarajauavarajāḥ



Monier-Williams Sanskrit-English Dictionary

  अवरज [ avaraja ] [ ávara-ja ] m. f. n. of low birth , inferior , younger , junior Lit. R. iii , 75 , 10 Lit. BhP.

   [ avaraja m. a Śūdra Lit. Mn. ii , 223

   a younger brother Lit. R. Lit. Rājat.

   ( with abl.) Lit. MBh. iv , 1012

   [ avarajā f. a younger sister Lit. Ragh. Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,