Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्यानवन्त्

ध्यानवन्त् /dhyānavant/ предающийся религиозному созерцанию

Adj., m./n./f.

m.sg.du.pl.
Nom.dhyānavāndhyānavantaudhyānavantaḥ
Gen.dhyānavataḥdhyānavatoḥdhyānavatām
Dat.dhyānavatedhyānavadbhyāmdhyānavadbhyaḥ
Instr.dhyānavatādhyānavadbhyāmdhyānavadbhiḥ
Acc.dhyānavantamdhyānavantaudhyānavataḥ
Abl.dhyānavataḥdhyānavadbhyāmdhyānavadbhyaḥ
Loc.dhyānavatidhyānavatoḥdhyānavatsu
Voc.dhyānavandhyānavantaudhyānavantaḥ


f.sg.du.pl.
Nom.dhyānavatādhyānavatedhyānavatāḥ
Gen.dhyānavatāyāḥdhyānavatayoḥdhyānavatānām
Dat.dhyānavatāyaidhyānavatābhyāmdhyānavatābhyaḥ
Instr.dhyānavatayādhyānavatābhyāmdhyānavatābhiḥ
Acc.dhyānavatāmdhyānavatedhyānavatāḥ
Abl.dhyānavatāyāḥdhyānavatābhyāmdhyānavatābhyaḥ
Loc.dhyānavatāyāmdhyānavatayoḥdhyānavatāsu
Voc.dhyānavatedhyānavatedhyānavatāḥ


n.sg.du.pl.
Nom.dhyānavatdhyānavantī, dhyānavatīdhyānavanti
Gen.dhyānavataḥdhyānavatoḥdhyānavatām
Dat.dhyānavatedhyānavadbhyāmdhyānavadbhyaḥ
Instr.dhyānavatādhyānavadbhyāmdhyānavadbhiḥ
Acc.dhyānavatdhyānavantī, dhyānavatīdhyānavanti
Abl.dhyānavataḥdhyānavadbhyāmdhyānavadbhyaḥ
Loc.dhyānavatidhyānavatoḥdhyānavatsu
Voc.dhyānavatdhyānavantī, dhyānavatīdhyānavanti





Monier-Williams Sanskrit-English Dictionary

  ध्यानवत् [ dhyānavat ] [ dhyāna-vat ] m. f. n. intent on religious meditation Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,