Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्घ्य

अर्घ्य /arghya/
1.
1) ценный
2) значительный
3) достойный
2. m. см. अर्ध 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.arghyaḥarghyauarghyāḥ
Gen.arghyasyaarghyayoḥarghyāṇām
Dat.arghyāyaarghyābhyāmarghyebhyaḥ
Instr.arghyeṇaarghyābhyāmarghyaiḥ
Acc.arghyamarghyauarghyān
Abl.arghyātarghyābhyāmarghyebhyaḥ
Loc.arghyearghyayoḥarghyeṣu
Voc.arghyaarghyauarghyāḥ


f.sg.du.pl.
Nom.arghyāarghyearghyāḥ
Gen.arghyāyāḥarghyayoḥarghyāṇām
Dat.arghyāyaiarghyābhyāmarghyābhyaḥ
Instr.arghyayāarghyābhyāmarghyābhiḥ
Acc.arghyāmarghyearghyāḥ
Abl.arghyāyāḥarghyābhyāmarghyābhyaḥ
Loc.arghyāyāmarghyayoḥarghyāsu
Voc.arghyearghyearghyāḥ


n.sg.du.pl.
Nom.arghyamarghyearghyāṇi
Gen.arghyasyaarghyayoḥarghyāṇām
Dat.arghyāyaarghyābhyāmarghyebhyaḥ
Instr.arghyeṇaarghyābhyāmarghyaiḥ
Acc.arghyamarghyearghyāṇi
Abl.arghyātarghyābhyāmarghyebhyaḥ
Loc.arghyearghyayoḥarghyeṣu
Voc.arghyaarghyearghyāṇi





Monier-Williams Sanskrit-English Dictionary

 अर्घ्य [ arghya ] [ arghya m. f. n. " valuable " see [ an-arghya ] , (g. [ daṇḍādi ] q.v. , " [ argham-arhati ] " ) deserving a respectful reception (as a guest) Lit. PārGṛ. Lit. Yājñ.

  belonging to or used at the respectful reception of a guest Lit. Gobh. Lit. Yājñ.

  [ arghya n. ( Lit. Pāṇ. 5-4 , 25) water offered at the respectful reception of a guest Lit. ĀśvGṛ. probably for [ ārghya ] q.v.) a kind of honey Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,