Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अग्रिम

अग्रिम /agrima/
1) главный, первый
2) самый передний

Adj., m./n./f.

m.sg.du.pl.
Nom.agrimaḥagrimauagrimāḥ
Gen.agrimasyaagrimayoḥagrimāṇām
Dat.agrimāyaagrimābhyāmagrimebhyaḥ
Instr.agrimeṇaagrimābhyāmagrimaiḥ
Acc.agrimamagrimauagrimān
Abl.agrimātagrimābhyāmagrimebhyaḥ
Loc.agrimeagrimayoḥagrimeṣu
Voc.agrimaagrimauagrimāḥ


f.sg.du.pl.
Nom.agrimāagrimeagrimāḥ
Gen.agrimāyāḥagrimayoḥagrimāṇām
Dat.agrimāyaiagrimābhyāmagrimābhyaḥ
Instr.agrimayāagrimābhyāmagrimābhiḥ
Acc.agrimāmagrimeagrimāḥ
Abl.agrimāyāḥagrimābhyāmagrimābhyaḥ
Loc.agrimāyāmagrimayoḥagrimāsu
Voc.agrimeagrimeagrimāḥ


n.sg.du.pl.
Nom.agrimamagrimeagrimāṇi
Gen.agrimasyaagrimayoḥagrimāṇām
Dat.agrimāyaagrimābhyāmagrimebhyaḥ
Instr.agrimeṇaagrimābhyāmagrimaiḥ
Acc.agrimamagrimeagrimāṇi
Abl.agrimātagrimābhyāmagrimebhyaḥ
Loc.agrimeagrimayoḥagrimeṣu
Voc.agrimaagrimeagrimāṇi





Monier-Williams Sanskrit-English Dictionary

 अग्रिम [ agrima ] [ agrimá m. f. n. being in front , preceding , prior , furthest advanced

  occurring further on or below in a book cf. [ ágre ] )

  the foremost Lit. RV. v , 44 , 9

  eldest , principal Lit. L.

  [ agrimā f. the fruit Annona Reticulata.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,