Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नखायुध

नखायुध /nakhāyudha/ (/nakha + āyudha/)
1. вооружённый когтями
2. n. животное с когтями (особ. обезьяны)

Adj., m./n./f.

m.sg.du.pl.
Nom.nakhāyudhaḥnakhāyudhaunakhāyudhāḥ
Gen.nakhāyudhasyanakhāyudhayoḥnakhāyudhānām
Dat.nakhāyudhāyanakhāyudhābhyāmnakhāyudhebhyaḥ
Instr.nakhāyudhenanakhāyudhābhyāmnakhāyudhaiḥ
Acc.nakhāyudhamnakhāyudhaunakhāyudhān
Abl.nakhāyudhātnakhāyudhābhyāmnakhāyudhebhyaḥ
Loc.nakhāyudhenakhāyudhayoḥnakhāyudheṣu
Voc.nakhāyudhanakhāyudhaunakhāyudhāḥ


f.sg.du.pl.
Nom.nakhāyudhānakhāyudhenakhāyudhāḥ
Gen.nakhāyudhāyāḥnakhāyudhayoḥnakhāyudhānām
Dat.nakhāyudhāyainakhāyudhābhyāmnakhāyudhābhyaḥ
Instr.nakhāyudhayānakhāyudhābhyāmnakhāyudhābhiḥ
Acc.nakhāyudhāmnakhāyudhenakhāyudhāḥ
Abl.nakhāyudhāyāḥnakhāyudhābhyāmnakhāyudhābhyaḥ
Loc.nakhāyudhāyāmnakhāyudhayoḥnakhāyudhāsu
Voc.nakhāyudhenakhāyudhenakhāyudhāḥ


n.sg.du.pl.
Nom.nakhāyudhamnakhāyudhenakhāyudhāni
Gen.nakhāyudhasyanakhāyudhayoḥnakhāyudhānām
Dat.nakhāyudhāyanakhāyudhābhyāmnakhāyudhebhyaḥ
Instr.nakhāyudhenanakhāyudhābhyāmnakhāyudhaiḥ
Acc.nakhāyudhamnakhāyudhenakhāyudhāni
Abl.nakhāyudhātnakhāyudhābhyāmnakhāyudhebhyaḥ
Loc.nakhāyudhenakhāyudhayoḥnakhāyudheṣu
Voc.nakhāyudhanakhāyudhenakhāyudhāni





Monier-Williams Sanskrit-English Dictionary

---

  नखायुध [ nakhāyudha ] [ nakhāyudha ] m. f. n. " claw-armed " Lit. Pañc. ii , 51/52

   [ nakhāyudha ] m. a lion

   tiger

   cock Lit. L.

   monkey Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,