Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शैशिर

शैशिर /śaiśira/ зимний; относящийся к холодному сезону

Adj., m./n./f.

m.sg.du.pl.
Nom.śaiśiraḥśaiśirauśaiśirāḥ
Gen.śaiśirasyaśaiśirayoḥśaiśirāṇām
Dat.śaiśirāyaśaiśirābhyāmśaiśirebhyaḥ
Instr.śaiśireṇaśaiśirābhyāmśaiśiraiḥ
Acc.śaiśiramśaiśirauśaiśirān
Abl.śaiśirātśaiśirābhyāmśaiśirebhyaḥ
Loc.śaiśireśaiśirayoḥśaiśireṣu
Voc.śaiśiraśaiśirauśaiśirāḥ


f.sg.du.pl.
Nom.śaiśirīśaiśiryauśaiśiryaḥ
Gen.śaiśiryāḥśaiśiryoḥśaiśirīṇām
Dat.śaiśiryaiśaiśirībhyāmśaiśirībhyaḥ
Instr.śaiśiryāśaiśirībhyāmśaiśirībhiḥ
Acc.śaiśirīmśaiśiryauśaiśirīḥ
Abl.śaiśiryāḥśaiśirībhyāmśaiśirībhyaḥ
Loc.śaiśiryāmśaiśiryoḥśaiśirīṣu
Voc.śaiśiriśaiśiryauśaiśiryaḥ


n.sg.du.pl.
Nom.śaiśiramśaiśireśaiśirāṇi
Gen.śaiśirasyaśaiśirayoḥśaiśirāṇām
Dat.śaiśirāyaśaiśirābhyāmśaiśirebhyaḥ
Instr.śaiśireṇaśaiśirābhyāmśaiśiraiḥ
Acc.śaiśiramśaiśireśaiśirāṇi
Abl.śaiśirātśaiśirābhyāmśaiśirebhyaḥ
Loc.śaiśireśaiśirayoḥśaiśireṣu
Voc.śaiśiraśaiśireśaiśirāṇi





Monier-Williams Sanskrit-English Dictionary
---

शैशिर [ śaiśira ] [ śaiśirá ] m. f. n. (see [ śiśira ] ) relating or belonging to the Śiśira or cool season Lit. AV.

composed by Śiśira Lit. Cat.

[ śaiśira ] m. N. of a teacher and founder of a supposed Śākhā of the Ṛig-veda Lit. ib.

of a mountain Lit. MBh.

of a dark kind of Cātaka bird Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,