Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पक्वान्न

पक्वान्न /pakvānna/ (/pakva + anna/) n. сваренная пища

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pakvānnampakvānnepakvānnāni
Gen.pakvānnasyapakvānnayoḥpakvānnānām
Dat.pakvānnāyapakvānnābhyāmpakvānnebhyaḥ
Instr.pakvānnenapakvānnābhyāmpakvānnaiḥ
Acc.pakvānnampakvānnepakvānnāni
Abl.pakvānnātpakvānnābhyāmpakvānnebhyaḥ
Loc.pakvānnepakvānnayoḥpakvānneṣu
Voc.pakvānnapakvānnepakvānnāni



Monier-Williams Sanskrit-English Dictionary

---

  पक्वान्न [ pakvānna ] [ pakvānna ] n. cooked or dressed food Lit. Mn. Lit. Var.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,