Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वेताश्व

श्वेताश्व /śvetāśva/ (/śveta + aśva/)
1. m. белая лошадь
2. bah. см. श्वेतवाह

существительное, м.р.

sg.du.pl.
Nom.śvetāśvaḥśvetāśvauśvetāśvāḥ
Gen.śvetāśvasyaśvetāśvayoḥśvetāśvānām
Dat.śvetāśvāyaśvetāśvābhyāmśvetāśvebhyaḥ
Instr.śvetāśvenaśvetāśvābhyāmśvetāśvaiḥ
Acc.śvetāśvamśvetāśvauśvetāśvān
Abl.śvetāśvātśvetāśvābhyāmśvetāśvebhyaḥ
Loc.śvetāśveśvetāśvayoḥśvetāśveṣu
Voc.śvetāśvaśvetāśvauśvetāśvāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.śvetāśvaḥśvetāśvauśvetāśvāḥ
Gen.śvetāśvasyaśvetāśvayoḥśvetāśvānām
Dat.śvetāśvāyaśvetāśvābhyāmśvetāśvebhyaḥ
Instr.śvetāśvenaśvetāśvābhyāmśvetāśvaiḥ
Acc.śvetāśvamśvetāśvauśvetāśvān
Abl.śvetāśvātśvetāśvābhyāmśvetāśvebhyaḥ
Loc.śvetāśveśvetāśvayoḥśvetāśveṣu
Voc.śvetāśvaśvetāśvauśvetāśvāḥ


f.sg.du.pl.
Nom.śvetāśvāśvetāśveśvetāśvāḥ
Gen.śvetāśvāyāḥśvetāśvayoḥśvetāśvānām
Dat.śvetāśvāyaiśvetāśvābhyāmśvetāśvābhyaḥ
Instr.śvetāśvayāśvetāśvābhyāmśvetāśvābhiḥ
Acc.śvetāśvāmśvetāśveśvetāśvāḥ
Abl.śvetāśvāyāḥśvetāśvābhyāmśvetāśvābhyaḥ
Loc.śvetāśvāyāmśvetāśvayoḥśvetāśvāsu
Voc.śvetāśveśvetāśveśvetāśvāḥ


n.sg.du.pl.
Nom.śvetāśvamśvetāśveśvetāśvāni
Gen.śvetāśvasyaśvetāśvayoḥśvetāśvānām
Dat.śvetāśvāyaśvetāśvābhyāmśvetāśvebhyaḥ
Instr.śvetāśvenaśvetāśvābhyāmśvetāśvaiḥ
Acc.śvetāśvamśvetāśveśvetāśvāni
Abl.śvetāśvātśvetāśvābhyāmśvetāśvebhyaḥ
Loc.śvetāśveśvetāśvayoḥśvetāśveṣu
Voc.śvetāśvaśvetāśveśvetāśvāni





Monier-Williams Sanskrit-English Dictionary

---

  श्वेताश्व [ śvetāśva ] [ śvetāśva ] m. a white horse Lit. ŚāṅkhŚr. Lit. R.

   [ śvetāśva ] m. f. n. yoked with white steeds (as a car) Lit. ib.

   m. " drawn by white steeds " , N. of Arjuna Lit. MBh.

   of a pupil of Śiva Lit. IW. 122 n. 3

   of pupil of Śveta Lit. W. (v.l. [ śvetāsya ] )

   [ śvetāśvā ] f. N. of a goddess Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,