Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिध्मल

सिध्मल /sidhmala/ прокажённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sidhmalaḥsidhmalausidhmalāḥ
Gen.sidhmalasyasidhmalayoḥsidhmalānām
Dat.sidhmalāyasidhmalābhyāmsidhmalebhyaḥ
Instr.sidhmalenasidhmalābhyāmsidhmalaiḥ
Acc.sidhmalamsidhmalausidhmalān
Abl.sidhmalātsidhmalābhyāmsidhmalebhyaḥ
Loc.sidhmalesidhmalayoḥsidhmaleṣu
Voc.sidhmalasidhmalausidhmalāḥ


f.sg.du.pl.
Nom.sidhmalāsidhmalesidhmalāḥ
Gen.sidhmalāyāḥsidhmalayoḥsidhmalānām
Dat.sidhmalāyaisidhmalābhyāmsidhmalābhyaḥ
Instr.sidhmalayāsidhmalābhyāmsidhmalābhiḥ
Acc.sidhmalāmsidhmalesidhmalāḥ
Abl.sidhmalāyāḥsidhmalābhyāmsidhmalābhyaḥ
Loc.sidhmalāyāmsidhmalayoḥsidhmalāsu
Voc.sidhmalesidhmalesidhmalāḥ


n.sg.du.pl.
Nom.sidhmalamsidhmalesidhmalāni
Gen.sidhmalasyasidhmalayoḥsidhmalānām
Dat.sidhmalāyasidhmalābhyāmsidhmalebhyaḥ
Instr.sidhmalenasidhmalābhyāmsidhmalaiḥ
Acc.sidhmalamsidhmalesidhmalāni
Abl.sidhmalātsidhmalābhyāmsidhmalebhyaḥ
Loc.sidhmalesidhmalayoḥsidhmaleṣu
Voc.sidhmalasidhmalesidhmalāni





Monier-Williams Sanskrit-English Dictionary

---

 सिध्मल [ sidhmala ] [ sidhmalá ] m. f. n. leprous Lit. TBr. Lit. Pāṇ. 5-2 , 97

  [ sidhmalā ] f. a kind of leprosy Lit. Col.

  dried or salt fish Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,