Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिजन

अभिजन /abhijana/ m.
1) ветвь, род
2) происхождение

существительное, м.р.

sg.du.pl.
Nom.abhijanaḥabhijanauabhijanāḥ
Gen.abhijanasyaabhijanayoḥabhijanānām
Dat.abhijanāyaabhijanābhyāmabhijanebhyaḥ
Instr.abhijanenaabhijanābhyāmabhijanaiḥ
Acc.abhijanamabhijanauabhijanān
Abl.abhijanātabhijanābhyāmabhijanebhyaḥ
Loc.abhijaneabhijanayoḥabhijaneṣu
Voc.abhijanaabhijanauabhijanāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिजन [ abhijana ] [ abhi-jana ] m. family , race

  descendants

  ancestors

  noble descent

  the head or ornament of a family Lit. L.

  native country Lit. Pāṇ. 4-3 , 90

  fame , notoriety Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,