Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाश्र

वाश्र /vāśra/
1.
1) мычащий; блеющий
2) ревущий
3) гудящий
2. m. день
3. n. дом

Adj., m./n./f.

m.sg.du.pl.
Nom.vāśraḥvāśrauvāśrāḥ
Gen.vāśrasyavāśrayoḥvāśrāṇām
Dat.vāśrāyavāśrābhyāmvāśrebhyaḥ
Instr.vāśreṇavāśrābhyāmvāśraiḥ
Acc.vāśramvāśrauvāśrān
Abl.vāśrātvāśrābhyāmvāśrebhyaḥ
Loc.vāśrevāśrayoḥvāśreṣu
Voc.vāśravāśrauvāśrāḥ


f.sg.du.pl.
Nom.vāśrāvāśrevāśrāḥ
Gen.vāśrāyāḥvāśrayoḥvāśrāṇām
Dat.vāśrāyaivāśrābhyāmvāśrābhyaḥ
Instr.vāśrayāvāśrābhyāmvāśrābhiḥ
Acc.vāśrāmvāśrevāśrāḥ
Abl.vāśrāyāḥvāśrābhyāmvāśrābhyaḥ
Loc.vāśrāyāmvāśrayoḥvāśrāsu
Voc.vāśrevāśrevāśrāḥ


n.sg.du.pl.
Nom.vāśramvāśrevāśrāṇi
Gen.vāśrasyavāśrayoḥvāśrāṇām
Dat.vāśrāyavāśrābhyāmvāśrebhyaḥ
Instr.vāśreṇavāśrābhyāmvāśraiḥ
Acc.vāśramvāśrevāśrāṇi
Abl.vāśrātvāśrābhyāmvāśrebhyaḥ
Loc.vāśrevāśrayoḥvāśreṣu
Voc.vāśravāśrevāśrāṇi




существительное, м.р.

sg.du.pl.
Nom.vāśraḥvāśrauvāśrāḥ
Gen.vāśrasyavāśrayoḥvāśrāṇām
Dat.vāśrāyavāśrābhyāmvāśrebhyaḥ
Instr.vāśreṇavāśrābhyāmvāśraiḥ
Acc.vāśramvāśrauvāśrān
Abl.vāśrātvāśrābhyāmvāśrebhyaḥ
Loc.vāśrevāśrayoḥvāśreṣu
Voc.vāśravāśrauvāśrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāśramvāśrevāśrāṇi
Gen.vāśrasyavāśrayoḥvāśrāṇām
Dat.vāśrāyavāśrābhyāmvāśrebhyaḥ
Instr.vāśreṇavāśrābhyāmvāśraiḥ
Acc.vāśramvāśrevāśrāṇi
Abl.vāśrātvāśrābhyāmvāśrebhyaḥ
Loc.vāśrevāśrayoḥvāśreṣu
Voc.vāśravāśrevāśrāṇi



Monier-Williams Sanskrit-English Dictionary
---

 वाश्र [ vāśra ] [ vāśrá ] m. f. n. roaring , lowing , howling , thundering , sounding , whistling Lit. RV. Lit. BhP. ( compar. [ -tara ] Lit. Kāṭh.)

  [ vāśra ] m. a day Lit. L.

  [ vāśrā ] f. ( scil. [ dhenú ] ) a lowing cow , any cow Lit. RV. Lit. AV. ( also written [ vāsrā ] )

  [ vāśra ] m. a mother Lit. MW.

  n. ( only Lit. L.) a building

  a place where four roads meet

  dung.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,