Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्पृहावन्त्

स्पृहावन्त् /spṛhāvant/ жадный на что-л. (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.spṛhāvānspṛhāvantauspṛhāvantaḥ
Gen.spṛhāvataḥspṛhāvatoḥspṛhāvatām
Dat.spṛhāvatespṛhāvadbhyāmspṛhāvadbhyaḥ
Instr.spṛhāvatāspṛhāvadbhyāmspṛhāvadbhiḥ
Acc.spṛhāvantamspṛhāvantauspṛhāvataḥ
Abl.spṛhāvataḥspṛhāvadbhyāmspṛhāvadbhyaḥ
Loc.spṛhāvatispṛhāvatoḥspṛhāvatsu
Voc.spṛhāvanspṛhāvantauspṛhāvantaḥ


f.sg.du.pl.
Nom.spṛhāvatāspṛhāvatespṛhāvatāḥ
Gen.spṛhāvatāyāḥspṛhāvatayoḥspṛhāvatānām
Dat.spṛhāvatāyaispṛhāvatābhyāmspṛhāvatābhyaḥ
Instr.spṛhāvatayāspṛhāvatābhyāmspṛhāvatābhiḥ
Acc.spṛhāvatāmspṛhāvatespṛhāvatāḥ
Abl.spṛhāvatāyāḥspṛhāvatābhyāmspṛhāvatābhyaḥ
Loc.spṛhāvatāyāmspṛhāvatayoḥspṛhāvatāsu
Voc.spṛhāvatespṛhāvatespṛhāvatāḥ


n.sg.du.pl.
Nom.spṛhāvatspṛhāvantī, spṛhāvatīspṛhāvanti
Gen.spṛhāvataḥspṛhāvatoḥspṛhāvatām
Dat.spṛhāvatespṛhāvadbhyāmspṛhāvadbhyaḥ
Instr.spṛhāvatāspṛhāvadbhyāmspṛhāvadbhiḥ
Acc.spṛhāvatspṛhāvantī, spṛhāvatīspṛhāvanti
Abl.spṛhāvataḥspṛhāvadbhyāmspṛhāvadbhyaḥ
Loc.spṛhāvatispṛhāvatoḥspṛhāvatsu
Voc.spṛhāvatspṛhāvantī, spṛhāvatīspṛhāvanti





Monier-Williams Sanskrit-English Dictionary

  स्पृहावत् [ spṛhāvat ] [ spṛhā-vat ] m. f. n. desirous of , longing for , delighting in (loc.) Lit. Ragh. Lit. MārkP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,