Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महीधर

महीधर /mahī-dhara/
1. держащий землю
2. m. гора

Adj., m./n./f.

m.sg.du.pl.
Nom.mahīdharaḥmahīdharaumahīdharāḥ
Gen.mahīdharasyamahīdharayoḥmahīdharāṇām
Dat.mahīdharāyamahīdharābhyāmmahīdharebhyaḥ
Instr.mahīdhareṇamahīdharābhyāmmahīdharaiḥ
Acc.mahīdharammahīdharaumahīdharān
Abl.mahīdharātmahīdharābhyāmmahīdharebhyaḥ
Loc.mahīdharemahīdharayoḥmahīdhareṣu
Voc.mahīdharamahīdharaumahīdharāḥ


f.sg.du.pl.
Nom.mahīdharāmahīdharemahīdharāḥ
Gen.mahīdharāyāḥmahīdharayoḥmahīdharāṇām
Dat.mahīdharāyaimahīdharābhyāmmahīdharābhyaḥ
Instr.mahīdharayāmahīdharābhyāmmahīdharābhiḥ
Acc.mahīdharāmmahīdharemahīdharāḥ
Abl.mahīdharāyāḥmahīdharābhyāmmahīdharābhyaḥ
Loc.mahīdharāyāmmahīdharayoḥmahīdharāsu
Voc.mahīdharemahīdharemahīdharāḥ


n.sg.du.pl.
Nom.mahīdharammahīdharemahīdharāṇi
Gen.mahīdharasyamahīdharayoḥmahīdharāṇām
Dat.mahīdharāyamahīdharābhyāmmahīdharebhyaḥ
Instr.mahīdhareṇamahīdharābhyāmmahīdharaiḥ
Acc.mahīdharammahīdharemahīdharāṇi
Abl.mahīdharātmahīdharābhyāmmahīdharebhyaḥ
Loc.mahīdharemahīdharayoḥmahīdhareṣu
Voc.mahīdharamahīdharemahīdharāṇi




существительное, м.р.

sg.du.pl.
Nom.mahīdharaḥmahīdharaumahīdharāḥ
Gen.mahīdharasyamahīdharayoḥmahīdharāṇām
Dat.mahīdharāyamahīdharābhyāmmahīdharebhyaḥ
Instr.mahīdhareṇamahīdharābhyāmmahīdharaiḥ
Acc.mahīdharammahīdharaumahīdharān
Abl.mahīdharātmahīdharābhyāmmahīdharebhyaḥ
Loc.mahīdharemahīdharayoḥmahīdhareṣu
Voc.mahīdharamahīdharaumahīdharāḥ



Monier-Williams Sanskrit-English Dictionary

---

  महीधर [ mahīdhara ] [ mahī́-dhara ] m. f. n. " earth bearing " , supporting the earth Lit. Hariv.

   [ mahīdhara ] m. a mountain Lit. MBh. Lit. Kāv.

   N. of Vishṇu Lit. VP.

   of a Deva-putra Lit. Lalit.

   of various men and authors (esp. of a Sch. on Lit. VS.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,