Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपसृष्ट

उपसृष्ट /upasṛṣṭa/
1) связанный, соединённый
2) грам. имеющий предлог

Adj., m./n./f.

m.sg.du.pl.
Nom.upasṛṣṭaḥupasṛṣṭauupasṛṣṭāḥ
Gen.upasṛṣṭasyaupasṛṣṭayoḥupasṛṣṭānām
Dat.upasṛṣṭāyaupasṛṣṭābhyāmupasṛṣṭebhyaḥ
Instr.upasṛṣṭenaupasṛṣṭābhyāmupasṛṣṭaiḥ
Acc.upasṛṣṭamupasṛṣṭauupasṛṣṭān
Abl.upasṛṣṭātupasṛṣṭābhyāmupasṛṣṭebhyaḥ
Loc.upasṛṣṭeupasṛṣṭayoḥupasṛṣṭeṣu
Voc.upasṛṣṭaupasṛṣṭauupasṛṣṭāḥ


f.sg.du.pl.
Nom.upasṛṣṭāupasṛṣṭeupasṛṣṭāḥ
Gen.upasṛṣṭāyāḥupasṛṣṭayoḥupasṛṣṭānām
Dat.upasṛṣṭāyaiupasṛṣṭābhyāmupasṛṣṭābhyaḥ
Instr.upasṛṣṭayāupasṛṣṭābhyāmupasṛṣṭābhiḥ
Acc.upasṛṣṭāmupasṛṣṭeupasṛṣṭāḥ
Abl.upasṛṣṭāyāḥupasṛṣṭābhyāmupasṛṣṭābhyaḥ
Loc.upasṛṣṭāyāmupasṛṣṭayoḥupasṛṣṭāsu
Voc.upasṛṣṭeupasṛṣṭeupasṛṣṭāḥ


n.sg.du.pl.
Nom.upasṛṣṭamupasṛṣṭeupasṛṣṭāni
Gen.upasṛṣṭasyaupasṛṣṭayoḥupasṛṣṭānām
Dat.upasṛṣṭāyaupasṛṣṭābhyāmupasṛṣṭebhyaḥ
Instr.upasṛṣṭenaupasṛṣṭābhyāmupasṛṣṭaiḥ
Acc.upasṛṣṭamupasṛṣṭeupasṛṣṭāni
Abl.upasṛṣṭātupasṛṣṭābhyāmupasṛṣṭebhyaḥ
Loc.upasṛṣṭeupasṛṣṭayoḥupasṛṣṭeṣu
Voc.upasṛṣṭaupasṛṣṭeupasṛṣṭāni





Monier-Williams Sanskrit-English Dictionary

 उपसृष्ट [ upasṛṣṭa ] [ upa-sṛṣṭa ] m. f. n. let loose towards

  sent or thrown off Lit. BhP. i , 12 , 1

  admitted (as the calf to its mother ; also applied to the milk at the time of the calf's sucking) Lit. TBr. ii , 1 , 7 , 1 Lit. KātyŚr.

  increased

  furnished with Lit. ŚāṅkhŚr.

  furnished with an Upasarga or preposition (e.g. √ [ dā with [ ā is said to be [ upasṛṣṭa ] ) Lit. Pāṇ. 1-4 , 38 Lit. Nir. Lit. APrāt.

  visited , afflicted , burdened with , plagued Lit. R. Lit. Suśr. Lit. BhP.

  obscured (by Rāhu , as the sun) , eclipsed Lit. MBh. Lit. Mn. iv , 37

  possessed (by a god or demon) Lit. Yājñ. i , 271 Lit. R.

  [ upasṛṣṭa n. coition , sexual intercourse Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,