Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वकृत

स्वकृत /svakṛta/
1) собственноручно сделанный
2) построенный (о городе)
3) сочинённый

Adj., m./n./f.

m.sg.du.pl.
Nom.svakṛtaḥsvakṛtausvakṛtāḥ
Gen.svakṛtasyasvakṛtayoḥsvakṛtānām
Dat.svakṛtāyasvakṛtābhyāmsvakṛtebhyaḥ
Instr.svakṛtenasvakṛtābhyāmsvakṛtaiḥ
Acc.svakṛtamsvakṛtausvakṛtān
Abl.svakṛtātsvakṛtābhyāmsvakṛtebhyaḥ
Loc.svakṛtesvakṛtayoḥsvakṛteṣu
Voc.svakṛtasvakṛtausvakṛtāḥ


f.sg.du.pl.
Nom.svakṛtāsvakṛtesvakṛtāḥ
Gen.svakṛtāyāḥsvakṛtayoḥsvakṛtānām
Dat.svakṛtāyaisvakṛtābhyāmsvakṛtābhyaḥ
Instr.svakṛtayāsvakṛtābhyāmsvakṛtābhiḥ
Acc.svakṛtāmsvakṛtesvakṛtāḥ
Abl.svakṛtāyāḥsvakṛtābhyāmsvakṛtābhyaḥ
Loc.svakṛtāyāmsvakṛtayoḥsvakṛtāsu
Voc.svakṛtesvakṛtesvakṛtāḥ


n.sg.du.pl.
Nom.svakṛtamsvakṛtesvakṛtāni
Gen.svakṛtasyasvakṛtayoḥsvakṛtānām
Dat.svakṛtāyasvakṛtābhyāmsvakṛtebhyaḥ
Instr.svakṛtenasvakṛtābhyāmsvakṛtaiḥ
Acc.svakṛtamsvakṛtesvakṛtāni
Abl.svakṛtātsvakṛtābhyāmsvakṛtebhyaḥ
Loc.svakṛtesvakṛtayoḥsvakṛteṣu
Voc.svakṛtasvakṛtesvakṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वकृत [ svakṛta ] [ svá-kṛta ] m. f. n. ( [ svá- ] ) done or performed or built or composed or created or fixed by one's self Lit. MBh. Lit. Hariv. Lit. R.

   spontaneous Lit. TS. Lit. ŚBr.

   [ svakṛta ] n. a deed done by one's self Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,