Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतहन्

शतहन् /śata-han/ убивающий сотню (множество)

Adj., m./n./f.

m.sg.du.pl.
Nom.śatahāśatahanauśatahanaḥ
Gen.śataghnaḥśataghnoḥśataghnām
Dat.śataghneśatahabhyāmśatahabhyaḥ
Instr.śataghnāśatahabhyāmśatahabhiḥ
Acc.śatahanamśatahanauśataghnaḥ
Abl.śataghnaḥśatahabhyāmśatahabhyaḥ
Loc.śatahani, śataghniśataghnoḥśatahasu
Voc.śatahanśatahanauśatahanaḥ


f.sg.du.pl.
Nom.śataghnīśataghnyauśataghnyaḥ
Gen.śataghnyāḥśataghnyoḥśataghnīnām
Dat.śataghnyaiśataghnībhyāmśataghnībhyaḥ
Instr.śataghnyāśataghnībhyāmśataghnībhiḥ
Acc.śataghnīmśataghnyauśataghnīḥ
Abl.śataghnyāḥśataghnībhyāmśataghnībhyaḥ
Loc.śataghnyāmśataghnyoḥśataghnīṣu
Voc.śataghniśataghnyauśataghnyaḥ


n.sg.du.pl.
Nom.śatahaḥśatahnī, śatahanīśatahāni
Gen.śatahnaḥśatahnoḥśatahnām
Dat.śatahneśatahobhyāmśatahobhyaḥ
Instr.śatahnāśatahobhyāmśatahobhiḥ
Acc.śatahaḥśatahnī, śatahanīśatahāni
Abl.śatahnaḥśatahobhyāmśatahobhyaḥ
Loc.śatahni, śatahaniśatahnoḥśatahaḥsu
Voc.śatahaḥśatahnī, śatahanīśatahāni





Monier-Williams Sanskrit-English Dictionary

---

  शतहन् [ śatahan ] [ śatá-hán ] m. f. n. slaying hundred Lit. TS.

   [ śataghnī ] f. see p.1049.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,