Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चान्द्रायण

चान्द्रायण /cāndrāyaṇa/ (/cāndra + ayaṇa/)
1. n. тот, кто наблюдает за луной
2. n. пост, соблюдаемый в течение лунного месяца

существительное, м.р.

sg.du.pl.
Nom.cāndrāyaṇaḥcāndrāyaṇaucāndrāyaṇāḥ
Gen.cāndrāyaṇasyacāndrāyaṇayoḥcāndrāyaṇānām
Dat.cāndrāyaṇāyacāndrāyaṇābhyāmcāndrāyaṇebhyaḥ
Instr.cāndrāyaṇenacāndrāyaṇābhyāmcāndrāyaṇaiḥ
Acc.cāndrāyaṇamcāndrāyaṇaucāndrāyaṇān
Abl.cāndrāyaṇātcāndrāyaṇābhyāmcāndrāyaṇebhyaḥ
Loc.cāndrāyaṇecāndrāyaṇayoḥcāndrāyaṇeṣu
Voc.cāndrāyaṇacāndrāyaṇaucāndrāyaṇāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.cāndrāyaṇamcāndrāyaṇecāndrāyaṇāni
Gen.cāndrāyaṇasyacāndrāyaṇayoḥcāndrāyaṇānām
Dat.cāndrāyaṇāyacāndrāyaṇābhyāmcāndrāyaṇebhyaḥ
Instr.cāndrāyaṇenacāndrāyaṇābhyāmcāndrāyaṇaiḥ
Acc.cāndrāyaṇamcāndrāyaṇecāndrāyaṇāni
Abl.cāndrāyaṇātcāndrāyaṇābhyāmcāndrāyaṇebhyaḥ
Loc.cāndrāyaṇecāndrāyaṇayoḥcāndrāyaṇeṣu
Voc.cāndrāyaṇacāndrāyaṇecāndrāyaṇāni



Monier-Williams Sanskrit-English Dictionary
---

 चान्द्रायण [ cāndrāyaṇa ] [ cāndrāyaṇa m. an observer of the moon's course ( [candr ] ) Lit. TāṇḍyaBr. xvii , 13 , 17 Sch.

  pl. N. of a family Lit. Pravar. i , 2 and ii , 4 , 1

  [ cāndrāyaṇa n. ( Lit. Pāṇ. 5-1 , 72 ; scil. [ vrata ] ) a fast regulated by the moon , the food being diminished every day by one mouthful for the dark fortnight , and increased in like manner during the light fortnight ( cf. [pipīlikāmadhya ] , [ yava-madhya ] or [ °dhyama ] ) Lit. Mn. vi , 20

  Lit. xi , 41 and 106-217 Lit. Yājñ. iii , 324 ff. Lit. Pañcat. i , 11 , 27 ; iii , 3 , 2.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,