Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नियामक

नियामक /niyāmaka/
1.
1) взнуздавший, держащий в уздё
2) направляющий; определяющий
2. m.
1) возница
2) рулевой

Adj., m./n./f.

m.sg.du.pl.
Nom.niyāmakaḥniyāmakauniyāmakāḥ
Gen.niyāmakasyaniyāmakayoḥniyāmakānām
Dat.niyāmakāyaniyāmakābhyāmniyāmakebhyaḥ
Instr.niyāmakenaniyāmakābhyāmniyāmakaiḥ
Acc.niyāmakamniyāmakauniyāmakān
Abl.niyāmakātniyāmakābhyāmniyāmakebhyaḥ
Loc.niyāmakeniyāmakayoḥniyāmakeṣu
Voc.niyāmakaniyāmakauniyāmakāḥ


f.sg.du.pl.
Nom.niyāmikāniyāmikeniyāmikāḥ
Gen.niyāmikāyāḥniyāmikayoḥniyāmikānām
Dat.niyāmikāyainiyāmikābhyāmniyāmikābhyaḥ
Instr.niyāmikayāniyāmikābhyāmniyāmikābhiḥ
Acc.niyāmikāmniyāmikeniyāmikāḥ
Abl.niyāmikāyāḥniyāmikābhyāmniyāmikābhyaḥ
Loc.niyāmikāyāmniyāmikayoḥniyāmikāsu
Voc.niyāmikeniyāmikeniyāmikāḥ


n.sg.du.pl.
Nom.niyāmakamniyāmakeniyāmakāni
Gen.niyāmakasyaniyāmakayoḥniyāmakānām
Dat.niyāmakāyaniyāmakābhyāmniyāmakebhyaḥ
Instr.niyāmakenaniyāmakābhyāmniyāmakaiḥ
Acc.niyāmakamniyāmakeniyāmakāni
Abl.niyāmakātniyāmakābhyāmniyāmakebhyaḥ
Loc.niyāmakeniyāmakayoḥniyāmakeṣu
Voc.niyāmakaniyāmakeniyāmakāni




существительное, м.р.

sg.du.pl.
Nom.niyāmakaḥniyāmakauniyāmakāḥ
Gen.niyāmakasyaniyāmakayoḥniyāmakānām
Dat.niyāmakāyaniyāmakābhyāmniyāmakebhyaḥ
Instr.niyāmakenaniyāmakābhyāmniyāmakaiḥ
Acc.niyāmakamniyāmakauniyāmakān
Abl.niyāmakātniyāmakābhyāmniyāmakebhyaḥ
Loc.niyāmakeniyāmakayoḥniyāmakeṣu
Voc.niyāmakaniyāmakauniyāmakāḥ



Monier-Williams Sanskrit-English Dictionary
---

  नियामक [ niyāmaka ] [ ni-yāmaka ] m. f. n. restraining , checking , subduing , controlling , governing Lit. MBh. Lit. Kām. Lit. Sarvad.

   restrictive , limiting , defining ( [ -tā ] f. [ -tva ] n. ) Lit. BhP. Lit. Sarvad.

   [ niyāmaka ] m. a guide or ruler Lit. Sarvad.

   a charioteer Lit. L.

   a sailor or boatman Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,